
पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी केन्द्रसर्वकारस्य विरुद्धं स्वरं उत्थाप्य राज्यस्य बकाया दातव्यं भविष्यति इति अवदत्। सः अवदत् यत् पीएम नरेन्द्रमोदी इत्यनेन मनरेगा इत्यस्य बकाया दातव्यं भविष्यति, अन्यथा तस्य पदं त्यक्तव्यम्। झारग्रामे आदिवासीनां सभां सम्बोधयन्त्याः ममता बनर्जी इत्यनेन उक्तं यत् एतत् राज्यस्य जनानां वंचनाय अस्ति। राज्यात् धनं गृह्णीयात्। राज्यात् जीएसटी गृह्णीयात्, परन्तु राज्याय न दास्यति। न सह्यते । तस्य विरुद्धं युद्धं भविष्यति इति सः अवदत्। सः अवदत् यत् अस्माकं आर्थिकं ऋणं दातुं केन्द्रस्य पुरतः भिक्षाटनं कर्तव्यं भविष्यति। सः अवदत् यत् ऋणं वा दातव्यं भविष्यति अथवा सिंहासनं त्यक्तव्यम् इति।
सः अवदत् यत् सर्वाणि राज्यानि एकत्र जीएसटी अनुमोदितवन्तः, केन्द्रसर्वकारः राज्यात् जीएसटी गृह्णाति, परन्तु विविधयोजनानां कृते धनं न ददाति। मनरेगस्य बकाया न दत्त्वा। अस्मिन् अवसरे ममता बनर्जी आदिवासीमहिलाभिः सह नृत्यं कृत्वा राज्यस्य विभिन्नेषु क्षेत्रेषु बिरसामुण्डायाः पञ्च प्रतिमाः विमोचितवती ।
यदि बकाया न दत्तं तर्हि राज्ये जीएसटी-वसूली स्थगितुं शक्यते – इति सी.एम
सः अवदत् यत् केचन विपक्षदलाः, ये बङ्गस्य विकासं न इच्छन्ति, ते दिल्लीं प्रति पत्राणि लिखन्ति यत् ते बङ्गाय धनं न दास्यामः इति। एतत् सामान्यजनानाम् धनम् इति उक्तवान् । एतत् भाजपायाः धनं नास्ति। जनानां विरुद्धं वंचना प्रचलति। तस्य विरुद्धं आन्दोलनं भविष्यति। सः अवदत् यत् शतदिनानि कार्याणि दातव्यानि भविष्यन्ति। तस्य विरुद्धं आन्दोलनं भविष्यति। केन्द्रसर्वकारेण उत्तरं दातव्यं भविष्यति। सः अवदत् यत् यदि केन्द्रसर्वकारः बकायाम् अदास्यति तर्हि वयं जीएसटी-पुनर्प्राप्तिम् अवरुद्धुं शक्नुमः।
बकाया धनं ग्रहीतुं अस्माकं अधिकारः, न दत्तं चेत् गतिः भविष्यति
ममता बनर्जी उक्तवती यत् केन्द्रं शतदिनानि यावत् जनानां कृते धनं न ददाति। राज्यस्य सः धनः संवैधानिकः अधिकारः अस्ति। किं कर्तव्यम् ? किं दरिद्रजनाः दुःखं प्राप्नुयुः ? केन्द्रं बाङ्गलावासस्य ग्राम्यमार्गाणां च कृते धनं न ददाति। सुभाषचन्द्रबोसः उक्तवान् यत् अधिकाराः अपहर्तव्याः भविष्यन्ति। यदि भवान् भुक्तिं त्यजति तर्हि वयं जीएसटी अपि निरोधयितुं शक्नुमः। सः अवदत्, “आदिवासीनां भूमिं कोऽपि हर्तुं न शक्नोति। आदिवासीबालकबालिकानां कृते वयं शिक्षां प्रदास्यामः। चक्राणि दत्त्वा । जन्मतः मृत्युपर्यन्तं सर्वं प्राप्स्यसि। किं न सः अवदत् यत् शिक्षायाः प्रचारार्थं बालकानां कृते स्मार्टफोनाः दत्ताः सन्ति। सः अवदत् यत् अनेकेषु क्षेत्रेषु वर्षा न अभवत्। सः प्रशासनं तस्य मूल्याङ्कनं कर्तुं पृष्टवान् अस्ति। अस्मिन् विषये प्रशासनस्य मूल्याङ्कनानन्तरं व्यवस्था भविष्यति।