केन्द्रीय परिवहनमन्त्री नितिन गडकरी इत्यनेन रोहतासमण्डलस्य नोहट्टाखण्डे बिहार-झारखण्डस्य सीमायां पाण्डुकायां सेतुनिर्माणस्य शिलान्यासः कृतः। आयोजितं कार्यक्रमं सम्बोधयन् गडकरी इत्यनेन उक्तं यत् एषः सेतुः बिहार-झारखण्डस्य अतिरिक्तं छत्तीसगढं संयोजयितुं कार्यं करिष्यति। सः अवदत् यत् गतवर्षद्वये एकसहस्रकोटिभ्यः न्यूनं कार्यं न कृतम्। परन्तु तस्य महत्त्वं पश्चात्तापक्षेत्रेषु अधिकं भवति । एतत् विकासाय चक्कीशिला सिद्धं भविष्यति। सः सेतुस्य उद्घाटनार्थं अवश्यमेव झारखण्डम् आगमिष्यामि इति अवदत्। परन्तु सः बिहारसर्वकारेण जलविमानसुविधायाः विकासाय उपक्रमं कर्तुं पृष्टवान्।
बिहार के बक्सर में 3,390 करोड़ रुपए की लागत वाली 2 राष्ट्रीय राजमार्ग परियोजनाओं का लोकार्पण। #PragatiKaHighway #GatiShakti pic.twitter.com/uebG1Xa5Cm
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
मन्त्री उक्तवान् यत् २०२४ वर्षात् पूर्वं बिहारे सहस्रकोटिरूप्यकाणां महत्त्वाकांक्षिणः योजनाः सम्पन्नाः भविष्यन्ति। वनविभागस्य समस्याः दूरीकृत्य विकासयोजनाः सुनिश्चिताः भवेयुः इति सः अवदत्। सः अवदत् यत् आगामिसमये अमेरिकादेशस्य रेखासु राज्ये मार्गाः भविष्यन्ति। पटनातः सासारामपर्यन्तं 4000 कोटि राजमार्गः विकासे नूतना दिशां दास्यति। अयं गलियारा पटना-आरातः गढ़नीरोहतासगङ्गौली, अखोडिगोलातः सासारामपर्यन्तं निर्मितः भविष्यति। पूर्वांचल-द्रुतमार्गेण दिल्ली-कोलकाता-नगरयोः नूतनसंपर्कः उपलभ्यते ।
1 लाख 10 हजार करोड़ रुपए की लागत से बिहार में बन रहे हैं 13 नए राष्ट्रीय राजमार्ग।#PragatiKaHighway #GatiShakti pic.twitter.com/KjHwNWCsDT
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
सः अवदत् यत् ६२० हरितक्षेत्रं वाराणसी-कोलकाता-१२ ५ घण्टां यावत् न्यूनीकरिष्यते। १०,००० कोटिरूप्यकाणि बिहारे निर्मिताः भविष्यन्ति। यत् चन्दौलीतः पश्चिमबङ्गस्य हावड़ापर्यन्तं गमिष्यति। श्री गडकरी इत्यनेन उक्तं यत् बिहारे १३ राजमार्गाः निर्मिताः सन्ति, येषां व्ययः एकलक्षकोटिरूप्यकाणां अधिकः अस्ति। बिहारस्य सम्पूर्णः मार्गः २०२४ तः पूर्वं निर्मितः भविष्यति यः अमेरिकादेशेन सह स्पर्धां करिष्यति।
बिहार के पण्डुका, रोहतास में सोन नदी पर 210 करोड़ रुपए की लागत वाले पुल का शिलान्यास। #PragatiKaHighway #GatiShakti pic.twitter.com/7qs0adKrvX
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
ज्ञातव्यं यत् पथपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन बिहारस्य बक्सरे ३३९० कोटिरूप्यकाणां राष्ट्रियराजमार्गपरियोजनाद्वयस्य उद्घाटनं कृत्वा रोहतासनगरे उन्नतसेतुस्य आधारशिला स्थापिता। बक्सरे राष्ट्रियराजमार्गपरियोजनाद्वयस्य उद्घाटनं कुर्वन् गडकरी उक्तवान् यत् राष्ट्रियराजमार्ग-९२२ मध्ये कोइलवारतः भोजपुरपर्यन्तं ४४ कि.मी.दीर्घः ४ लेनखण्डः १६६२ कोटिरूप्यकाणां व्ययेन सम्पन्नः अस्ति। तथैव राष्ट्रियराजमार्गे-९२२ मध्ये ४८ कि.मी.४ लेन् भोजपुरतः बक्सरपर्यन्तं खण्डः १७२८ कोटिरूप्यकाणां व्ययेन सम्पन्नः अस्ति ।
बिहार के विकास को गति देते हुए आज बक्सर में 3,390 करोड़ रुपए की लागत वाली 2 राष्ट्रीय राजमार्ग परियोजनाओं का केंद्रीय राज्यमंत्री श्री @AshwiniKChoubey जी, बिहार भाजपा के अध्यक्ष श्री @sanjayjaiswalMP जी और अधिकारियों की उपस्थिति में लोकार्पण किया। #PragatiKaHighway #GatiShakti pic.twitter.com/KjnIyqIYXg
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
अस्मिन् अवसरे वदन् केन्द्रीयमन्त्री उक्तवान् यत् एतयोः परियोजनायोः समाप्त्या पूर्वांचलद्रुतमार्गेण सह सम्पर्कः सुलभः भविष्यति। अनेन लखनऊ-मार्गेण बिहार-मार्गेण राष्ट्रियराजधानी-दिल्ली-नगरं गन्तुं सुकरं भविष्यति । सः अवदत् यत् १५ घण्टाभ्यः दिल्लीनगरं प्राप्तुं यः समयः भवति सः अधुना १० घण्टाः यावत् न्यूनीभवति। अयं मार्गः अर्राह-नगरस्य जामात् जनानां कृते राहतं दास्यति, कृषिजन्यपदार्थानाम् नूतनविपण्यं प्राप्तुं सुलभं भविष्यति। सः अवदत् यत् गंगासेतुनिर्माणेन उत्तरदक्षिणबिहारयोः यातायातस्य सुगमता भविष्यति। अस्मिन् मार्गे ३७ अण्डरपासाः पदयात्रिकाणां वाहनानां च गमनस्य सुविधां करिष्यन्ति।
गंगा पुल के निर्माण से उत्तर और दक्षिण बिहार के बीच आवागमन सुविधाजनक होगा। 37 अंडरपास से पैदल यात्रियों और वाहनों की आवाजाही आसान होगी। 5 बड़े पुल और 13 लघु पुलों से हल्के एवं भारी वाहनों का परिवहन सुगम होगा।#PragatiKaHighway #GatiShakti
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
श्री गडकरी इत्यनेन बिहारस्य रोहतास्-नगरे सोन-नद्याः पाण्डुकायाः समीपे निर्मितस्य १.५ कि.मी.दीर्घस्य २-लेन-उन्नत-आर.सी.सी. सः सेतुस्य आधारशिला अपि अस्थापयत् । अस्य निर्माणे २१० कोटिरूप्यकाणां व्ययः भविष्यति इति अनुमानितम् अस्ति । अस्मिन् अवसरे उपमुख्यमंत्री तेजस्वी यादव, बिहार भाजपा अध्यक्ष संजय जायसवाल, सांसद छेदी पासवान, विष्णु दयाल राम अनेकाः प्रमुखाः जनाः सहितम् आसन्।
Live from Foundation Stone Laying ceremony of NH Project worth Rs 210 Cr in Rohtas, Bihar. #PragatiKaHighway #GatiShakti https://t.co/CIylwE2Eu8
— Nitin Gadkari (@nitin_gadkari) November 14, 2022
बिहार के रोहतास में सोन नदी पर पण्डुका के पास 210 करोड़ रुपए की लागत से 1.5 किमी लंबाई के 2-लेन उच्चस्तरीय आर.सी.सी. पुल के निर्माण कार्य का उपमुख्यमंत्री श्री @yadavtejashwi जी, बिहार भाजपा के अध्यक्ष श्री @sanjayjaiswalMP जी,… pic.twitter.com/wBqrDZ9Bg5
— Nitin Gadkari (@nitin_gadkari) November 14, 2022