राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहनभागवतः धर्मान्तरणस्य विषये संकंते वक्तव्यं दत्तवान्। छत्तीसगढ-भ्रमणं प्राप्तः मोहनभागवतः धर्मान्तरणस्य विषये इशारेण उक्तवान् यत्, ‘अस्माकं निर्दोषतायाः लाभं गृहीत्वा वञ्चनं कुर्वन्तः जनाः सावधानाः भवन्तु।’ वञ्चकाः जनाः बहवः सन्ति। परिवर्तनशब्दस्य प्रयोगं विना भागवतः अवदत् यत् इदानीं अस्माभिः जागरणं कर्तव्यम् इति। भवता स्वदेशस्य धर्मस्य च कृते दृढः स्थातव्यः। अस्माकं संस्कारं देवतां च न विस्मर्तव्यम्।
राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकमोहनभागवतः सोमवासरे जनजातीनां गौरवं भारतस्य गौरवम् इति उक्त्वा जनजातीनां विषये अवगत्य देशस्य, धर्मस्य, संस्कृतिस्य च रक्षणार्थं तेषां सह स्थातव्यम् इति बोधयति। काङ्ग्रेसशासने धर्मान्तरणस्य घटनाः वर्धिताः इति राज्यस्य मुख्यविपक्षस्य भारतीयजनतापक्षस्य आरोपस्य अनन्तरं भागवतस्य एतत् वक्तव्यं प्राप्तम्।
छत्तीसगढस्य जशपुरमण्डले ‘आदिवासीगौरवदिवसस्य’ अवसरे एकं समारोहं सम्बोधयन् भागवतः आदिवासिनः आह्वानं कृतवान् यत् ये जनाः स्वस्य गुलगुलतायाः लाभं गृहीत्वा तेषां वञ्चनं कर्तुं प्रयतन्ते तेषां विरुद्धं सशक्ताः भवन्तु। अत्र रणजिता-क्रीडाङ्गणे वनवासी कल्याणाश्रम-द्वारा आयोजिते अस्मिन् कार्यक्रमे आदिवासी-समुदाय-जनाः बहूनां भागं गृहीतवन्तः ।
अस्मिन् अवसरे संघप्रमुखेन भाजपासांसदस्य पूर्वकेन्द्रीयमन्त्री स्वर्गीय दिलीपसिंह जुदेवस्य बस्टस्य अनावरणं कृतम्। जशपुरक्षेत्रे जनजातीयान् ईसाईधर्मात् पुनः आनेतुं जुदेओ ‘घरवाप्सी’ अभियानं प्रारब्धवान् । दिलीपसिंह जुदेवः २०१३ तमे वर्षे स्वर्गं गतः । भागवतेन उक्तं यत् भगवान् बिरसा मुण्डायाः जन्मदिवसः (१५ नवम्बर् दिनाङ्कः आदिवासीगौरवदिवसः इति आचर्यते) दिलीपसिंहजूदेवस्य प्रतिमायाः अनावरणं च सम्बद्धं वा संयोगेन वा अस्ति।
जुदेवः वीरः निर्भयः च आसीत् : आरएसएस प्रमुखः
सः अवदत् यत् जुदेओ शूरः निर्भयः च अस्ति तथा च सः नाम, यशः, धनं, शक्तिं च अस्ति चेदपि विनयशीलः अस्ति, सः सर्वदा जनजातीनां गौरवस्य कृते तिष्ठति। सः अवदत् यत् जुदेवस्य देशस्य, धर्मस्य, संस्कृतिस्य, देशवासिनां च प्रति बहु प्रेम आसीत् । सः अवदत् यत् एतेन प्रेम्णा ‘भगवान बिरसा मुण्डा’ अपि अस्माकं सर्वेषां कृते युद्धं कर्तुं प्रेरितम्।
सः अवदत्, “जनजातीयगर्वः किम् ? अथ उक्तं यत् अस्माकं पूर्वजानां परम्परा अस्माकं गौरवः अस्ति, यतः एषा अस्मान् कथं जीवितुं वदति। सा अस्मान् शौर्यस्य, शुद्धतायाः, आत्मीयतायाः च विरासतां ददाति। जीवनसङ्घर्षे युद्धं कर्तुं साहसं ददाति।
भागवतः अवदत् यत् धर्मविषये आदिवासीगर्वः भारतस्य धार्मिकगौरवः एव। सः अवदत् यत् भारतस्य धर्मः क्षेत्रेषु वनेषु च वर्धितः, भारतस्य सर्वे धर्माः कृषकैः वनवासिभिः च भारताय दत्ताः। सः अवदत् यत् सर्वेषु शुद्धिदर्शनं विहाय अस्माकं धर्मः नद्यः, धारासु, पशवेषु, पक्षिषु च ईश्वरं पश्यति अतः सः पर्यावरणस्य मित्रं प्रेमी च अस्ति। तस्य प्रगतेः कृते पर्यावरणं न दूषयति।
सः अवदत् यत् अस्माकं भ्रातृभिः, ये वनेषु निवसन्ति, पर्यावरणं च देवता इति मन्यन्ते, ते अस्मान् एतत् उपदिष्टवन्तः, अतः आदिवासी धर्मः न केवलं जनजातीनां, अपितु समग्रभारतस्य एव। आरएसएस-प्रमुखेन उक्तं यत् आदिवासीसमाजस्य रक्षणाय, तेषां गौरवस्य रक्षणाय, तेषां गौरवस्य वर्धनाय तेषां सह स्थातव्यं यथा दिलीपसिंह जुदेव जी स्थितवान्।
सः अवदत् यत् भारतीयानां यः गौरवः अस्ति, तस्य आवश्यकता समग्रस्य विश्वस्य अस्ति। परन्तु एतदर्थं भारतेन एतां वैभवं धारयन् उत्तिष्ठितव्यम् अस्ति। सः अवदत् यत्, “तत् अभिमानं ज्ञात्वा न विस्मरामः, अस्माकं १६ संस्कारं न विस्मरामः। अस्माकं देवदेवताः पूर्वजान् तेषां पराक्रमं च मा विस्मरामः। यतः यदि विस्मरसि तर्हि महाबलाः अपि दुर्बलाः भवन्ति।