लखनऊ,जगदीश डाभी ।(Santkabirgar) {SNB} संस्कृतं अस्माकं संस्कृतिस्य मूलभूतं आधारम् अस्ति, प्रो.डॉ. नवलता उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊद्वारा ऑनलाइन संस्कृतभाषाशिक्षणं प्रभावी कर्तुं बौद्धिकसत्रस्य आयोजनं कृतम्, यस्मिन् ८७ तः अधिकाः प्रशिक्षुसहिताः संस्कृतानुरागीणां बहूनां संख्यायां भागं गृहीतम्।
सत्रस्य आरम्भः वैदिकवन्दनं च सरस्वती वंदनं च अतिथिभ्यः पुनः गीतेन भाषणेन च स्वागतं कृतम्, परिचयः संस्थायाः प्रशिक्षिका श्रीमती डॉ.स्वेतरनवाल इत्यनेन कृतः अस्मिन् समये इति कार्यक्रमस्य मुख्यातिथिः प्राध्यापिका डॉ. नवलता वर्मा स्वसम्बोधने अवदत् संस्कृत अस्माकम संस्कारश्य मूलाधर:अस्ति अनेन अस्माकं संस्कृतिषु नैतिकमूल्यानां विकासः भवति, अतः अस्माकं परम्पराणां रक्षणार्थं निरन्तरं निःशुल्कं ऑनलाइन संस्कृतभाषाशिक्षणस्य ज्ञानं अस्माकं व्यवहारे स्थापनीयम्।
अस्य कार्यक्रमस्य माध्यमेन न केवलं राज्यस्य जनाः अपितु देशस्य विदेशेषु च जनाः संस्कृतभाषायाः ज्ञानं ऑनलाइन निःशुल्कं गृहात् एव प्राप्यन्ते जिलावारः कार्यक्रमः चालितः अस्ति । अस्मिन् कालखण्डे प्रशिक्षुभिः संस्कृतभाषायां सर्वेषां सम्मुखे स्वस्य अनुभववक्तव्यं अपि प्रस्तुतम्, ऑनलाइन माध्यमद्वारा संचालितस्य कार्यक्रमस्य पर्यवेक्षणं समन्वयक दिव्यारंजन, राधा शर्मा, नागेश दुबे च कृतवन्तः धन्यवाद ज्ञापनं शिवप्रताप मिश्र: शान्तिमन्त्रः सूचना च अनिता वर्मा इत्यनेन कृता ।अस्मिन् काले उ.प्र. संस्कृत संस्थान निदेशक विनय श्रीवास्तव, प्रधान अधिकारी डॉ. दिनेश मिश्र, सर्वेयर डॉ. चंद्रकला शाक्य, प्रशिक्षण प्रमुख सुधिष्ठा मिश्र, तथा प्रशिक्षण समन्वयक धीरज मैथानी, प्रशिक्षक आचार्य दिवाकर मणि त्रिपाठी इत्यादयः उपस्थिताः आसन्।