
न केवलं महत् श्वाः अश्वाः, अधुना महत् सर्पाः अपि आर्यजनानाम् बंगलेषु अलङ्कृताः सन्ति। दिल्ली-मुम्बई इत्यादिषु नगरेषु एतेषु बंगलेषु १८ कोटिरूप्यकाणां तः २० कोटिरूप्यकाणां सर्पाः दृश्यन्ते । एतेषु रङ्गिणः अजगरस्य संख्या अधिका भवेत्, परन्तु विषसर्पपालकानां संख्या अपि न्यूना नास्ति ।
नीलाञ्चल एक्स्प्रेस् मध्ये २९ सर्पाः बरामदाः अभवन्
अद्यैव दिल्लीनगरं गच्छन्त्याः नीलाञ्चल-एक्सप्रेस्-यानेन तस्कराणां कृते २९ सर्पाः पुलिसैः बरामदः । एतेषु गोलपायथन्, रेड पायथन्, सैण्ड् बोआ जातिः, अल्बिनो अजगरः इत्यादयः सर्पाः, अजगराः च सर्पाः आसन् । अन्तर्राष्ट्रीयविपण्ये एतेषां प्रत्येकस्य अजगरस्य मूल्यं १८ कोटिरूप्यकाणि यावत् इति कथ्यते । एतस्मिन् काले एकः महिला तस्करी अपि गृहीता । प्रश्नोत्तरकाले तस्करैः कृतानि प्रकाशनानि आश्चर्यजनकाः सन्ति। एतेषु अधिकांशः सर्पाः कस्यापि प्रयोगशालायाः औषधकम्पन्यां वा न प्रदातव्याः आसन्, अपितु धनिनां गृहेषु एव प्रदातव्याः आसन् ।
बालस्य, रेड पायथनस्य च महती माङ्गलिका अस्ति
कन्दुक-रक्त-अजगर-सर्पाः तस्करैः अधिकतया रोचन्ते इति वन-अधिकारिणां मते गृहेषु अलङ्कारार्थं कन्दुक-रक्त-अजगर-सर्पाः अधिकतया प्राधान्यं ददति पायथन् इत्यस्मात् रक्षणार्थं विशेषनिर्देशाः दत्ताः सन्ति । एकस्य अजगरस्य औसतमूल्यं १८ कोटिरूप्यकाणि यावत् भवति । अजगरस्य अधिकतमदीर्घता १८२ से.मी. ते कदली इव दृश्यन्ते। तेषु विषं न भवति। विदेशेषु ते पालतूसर्पः इति अपि ज्ञायन्ते । कन्दुक अजगराः कृष्णवर्णाः, भूरेण च भवन्ति । ते अतीव मन्दं क्रन्दन्ति। दंशस्य जोखिमः अतीव न्यूनः भवति ।
कोल्हानस्य वनेषु तस्कराः दृश्यन्ते
कोल्हानस्य सघनवनेषु एकैकं भयानकाः दुर्लभाः च सर्पाः दृश्यन्ते । सारण्डस्य वने षड् सप्त सर्पजातयः दृश्यन्ते । एतेषु रेड पायथन्, इण्डियन रॉक् पायथन् इत्येतयोः संख्या अधिका अस्ति । कोल्हानस्य वनेषु तस्कराणां दृष्टिः भवति । अत्र बृहत्नगरेभ्यः तस्कराः गृहीताः सन्ति । गृहीता महिला स्वीकृतवती यत् सा कन्दुकं, रक्ता अजगरं च देहलीनगरे कस्यचित् गृहे वितरितुं गच्छति स्म। तस्य वचनेन पुष्टिः कृता यत् जनाः स्वगृहेषु महत्-विष-सर्पान् धारयन्ति । अद्यतनकाले मेट्रोनगरेषु एषा प्रवृत्तिः वर्धिता अस्ति ।
आर्यजनानाम् संग्रहालये सर्पाः स्थापिताः सन्ति
ज्योतिशाचार्यसुधानन्द झाः अवदत् यत् काल सर्पयोगात्, पितृदोषात् च मुक्ताः भवेयुः इति गृहे सर्पाः स्थापयितव्याः इति विश्वासः अस्ति। सर्पपालनेन शत्रुस्य आधिपत्यं करिष्यसि इति अपि मन्यते । तथापि तस्य प्रामाणिकता अद्यापि न स्थापिता । बॉल पायथन्, रेड पायथन्, सैण्ड् बोआ तथा अल्बिनो पायथन्। बहवः जनाः स्वगृहसङ्ग्रहालयेषु अजगराः रक्षन्ति ।