
अद्यैव सर्वोच्चन्यायालयेन राजीवगान्धीहत्याप्रकरणे दोषिणः मुक्तिं कर्तुं आदेशः दत्तः। अस्मिन् काले नलिनीसहिताः ६ जनाः मुक्ताः अभवन् । तेषु ४ जनाः श्रीलङ्कादेशस्य नागरिकाः सन्ति । तस्य विषये तमिलनाडु-नगरस्य अधिकारिणः वदन्ति यत् तं पुनः श्रीलङ्कादेशं प्रेषयितुं सज्जता क्रियते। एते चत्वारः श्रीलङ्कादेशिनः १२ नवम्बर्-मासस्य रात्रौ तिरुचिरापल्ली-नगरस्य विशेषशिबिरे आनीताः । तत्रैव स्थापिताः।
राजीवगान्धीहत्याप्रकरणे चत्वारः दोषिणः – श्रीहारनः उर्फ मुरुगनः, संथानः, रोबर्ट् पायस्, जयकुमारः च – तमिलनाडुदेशस्य विभिन्नकारागारात् मुक्ताः अभवन् तिरुचिरापल्लीनगरस्य जिलादण्डाधिकारी विदेशमन्त्रालयस्य विदेशक्षेत्रीयपञ्जीकरणकार्यालयैः सह वार्तालापं कृतवान् इति अवदत्। एतेषां जनानां विषये सूचनाः पूर्वमेव श्रीलङ्कादेशस्य दूतावासं प्रति प्रेषिताः सन्ति। अधुना ते स्वनागरिकतां पुष्टिं करिष्यन्ति। तदनन्तरं ते तत्र प्रेषिताः भविष्यन्ति।
एकः चेन्नैनगरे निवासं कर्तुम् इच्छति
तस्मिन् एव काले मीडिया-समाचारानुसारं संथानः श्रीलङ्का-देशं गन्तुं स्वस्य इच्छां प्रकटितवान् अस्ति । नलिन्याः पतिः श्रीहरणः लण्डन्नगरे स्वपुत्र्याः समीपं गन्तुं इच्छां प्रकटितवान् अस्ति। रोबर्टः नेदरलैण्ड्देशे स्वपरिवारस्य समीपं गन्तुम् इच्छति । जयकुमारः चेन्नैनगरे स्वपरिवारेण सह निवासं कर्तुम् इच्छति। अस्मिन् विषये अद्यापि तस्य कोऽपि सूचना नास्ति इति जिलादण्डाधिकारी वदति। डी.एम. तत्सह तेषां प्रकरणाः जटिलाः इति विधिविशेषज्ञाः वदन्ति । ते वदन्ति यत् यदि ते श्रीलङ्कादेशं न प्रेष्यन्ते तर्हि ते शरणार्थीरूपेण भारते स्थातुं अधिकारं याचयितुं शक्नुवन्ति।
विशेषशिबिरे स्थापितः
अपरपक्षे जिलादण्डाधिकारी अवदत् यत् शिबिरे विद्यमानसुविधानां कृते चत्वारः जनाः अनशनं कर्तुं शक्नुवन्ति इति सूचना अस्ति। परन्तु एतत् न आसीत् इति सः अवदत् तथा च चतुर्णां जनानां मध्ये द्वौ – रोबर्ट् पायस्, जयकुमारः च – भ्रमणार्थं स्थानं प्रदातुं अनुरोधं कृतवन्तौ। एषा सुविधा शीघ्रमेव दीयते एवं कोऽपि व्यक्तिः शीघ्रं न गच्छति।
सः अवदत् यत् विशेषशिबिरस्य प्रभारीतः अनुमतिं स्वीकृत्य परिवारस्य सदस्यः वा बन्धुजनः वा तस्य साक्षात्कारं कर्तुं शक्नोति। सः अवदत् यत् चतुर्णां मुक्तानाम् अपराधिनां भोजनस्य व्यवस्था कृता अस्ति। विदेशीयाः नागरिकाः निर्वासनपर्यन्तं अस्मिन् शिबिरे एव स्थापिताः भवन्ति । शिबिरस्य बन्दिनः स्वस्य भोजनं पाकयितुं शक्नुवन्ति । परन्तु शिबिरस्य अन्तः मोबाईलफोनः अन्ये वा उपकरणानि न भवन्ति । शिबिरे १०० तः अधिकाः कैदिनः सन्ति, येषु अधिकांशः श्रीलङ्कादेशस्य नागरिकाः सन्ति ।