
महाराष्ट्रस्य ठाणे-नगरे पुनः शिवसेना-पक्षयोः मध्ये युद्धं दृष्टम् । सूचनानुसारं सोमवासरे रात्रौ विलम्बेन शिण्डे-उद्धव-गुटस्य समर्थकानां मध्ये घोरः झगडः अभवत् । किसाननगरक्षेत्रे एषा घटना अभवत्। कथ्यते यत् यदा उद्धवसमूहस्य नवनियुक्तानां पदाधिकारिणः अभिनन्दनं क्रियन्ते स्म तदा स्थले उपस्थिताः शिण्डेसमूहस्य कार्यकर्तारः ठाकरे-दलस्य सदस्यान् दुष्टतया मर्दितवन्तः। उभयोः पक्षयोः शिकायतया पुलिसेन प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।
पुलिसतः प्राप्तसूचनानुसारं सोमवासरे रात्रौ शिवसेनायाः द्वयोः गुटयोः मध्ये संघर्षः अभवत्। किसाननगरे एषा घटना अभवत् यत्र उद्धवठाकरे शिवसेनागुटस्य नवनियुक्तपदाधिकारिणः अभिनन्दनं क्रियन्ते स्म। सांसदराजन विचारारे अपि नवपदाधिकारिणां अभिनन्दनार्थं सभाम् आगतवान् आसीत्।
कार्यक्रमे मुख्यमन्त्री एकनाथशिण्डे इत्यस्य गुटस्य केचन शिवसेना कार्यकर्तारः टीम ठाकरे सदस्यान् मर्दितवान्। उभयतः नारावादेन घोरयुद्धं जातम् । सामाजिकमाध्यमेषु अपि अस्य संघर्षस्य भिडियाः प्रकाशिताः सन्ति।
उभयोः समूहयोः समर्थकाः परस्परं प्रकरणानाम् पञ्जीकरणार्थं ठाणेनगरस्य श्रीनगरपुलिसस्थानम् आगतवन्तः। जनसमूहं विकीर्णं कर्तुं पुलिसैः लाठीचार्जं कर्तव्यम् आसीत् ।