
अन्तिमेषु मासेषु देशे खाद्यतैलानां माङ्गल्याः महती उल्लासः अभवत् । अस्य कारणात् आयातव्ययः अपि तीव्रगत्या वर्धितः अस्ति । भारतस्य खाद्यतैलानां आयातबिले ३४.१८ प्रतिशतं कूर्दनं जातम् इति एकस्मिन् प्रतिवेदने उक्तम् अस्ति । अस्मिन् वर्षे अक्टोबर्-मासस्य अन्ते यावत् एषः अभिलेखः अस्ति । प्रतिवेदनानुसारं खाद्यतैलानां आयातबिलस्य व्ययः १.५७ लक्षकोटिरूप्यकाणि यावत् अभवत् । तथैव तैलस्य आयातस्य परिमाणे अपि महती वृद्धिः दृष्टा, यत् ६.८५ प्रतिशतवृद्ध्या १४०.३ लक्षटनं यावत् अभवत् ।
भारतं खाद्यतैलस्य विश्वस्य बृहत्तमं क्रेतारं वर्तते यत् २०२०-२१ (नवम्बर-अक्टोबर) यावत् १३१.३ लक्षटनं खाद्यतैलानां आयातम् अभवत् । अस्मिन् क्रयणे गतवर्षे भारतेन १.१७ लक्षकोटिरूप्यकाणि व्ययितानि। परन्तु अस्मिन् वर्षे अक्टोबर्-मासपर्यन्तं एषः व्ययः १.५७ लक्षकोटिरूप्यकाणि यावत् वर्धितः अस्ति । भारतीयस्य सॉल्वेण्ट् एक्सट्रैक्टर्स् एसोसिएशन् (SEA) इत्यनेन एतां सूचना दत्ता अस्ति । अस्मिन् सूचनायां कथितं यत् अस्य वित्तवर्षस्य प्रथमत्रिमासिकद्वये खाद्यतैलानां आयाते निरन्तरं वृद्धिः अभवत्, तृतीयत्रिमासे तु न्यूनता पञ्जीकृता।
भारते इन्डोनेशियायाः प्रभावः
वित्तवर्षस्य चतुर्थे त्रैमासिके खाद्यतैलानां आयाते वृद्धिः अभवत् । एतत् अभवत् यतोहि इन्डोनेशियादेशः स्वस्य ताडतैलस्य निर्यातस्य प्रतिबन्धं हृतवान् । अस्य प्रतिबन्धस्य निष्कासनेन सम्पूर्णविश्वस्य विपण्येषु खाद्यतैलानां मूल्यानि मृदुतां प्राप्तवन्तः । अन्तर्राष्ट्रीयमूल्यानां पतनस्य लाभं गृहीत्वा भारतीयव्यापारिणः बृहत्प्रमाणेन खाद्यतैलानां आयातं कृतवन्तः । अन्तर्राष्ट्रीयविपण्येषु ताडतैलस्य मूल्यस्य न्यूनतायाः कारणात् भारतस्य ताडतैलं विक्रेतुं न शक्यते स्म, अथवा तस्य क्रेतारः न्यूनाः प्राप्ताः इति एसईए-संस्थायाः कथनम् अस्ति
ताडतैलेन कठिनता वर्धिता
मार्च-एप्रिल-मासेषु ताडतैलस्य आपूर्तिः न्यूना एव अभवत्, अतः तस्य मूल्ये वृद्धिः अभवत् । ततः पश्चात् मे-जून-मासेषु अपि एतादृशी एव स्थितिः अभवत् यतः इन्डोनेशिया-देशः स्वस्य ताडतैलस्य निर्यातं प्रतिषिद्धवान् । अस्य कारणात् भारतस्य ताडतैलक्रयणं स्थगितम्, तस्य सेतुबन्धनार्थं अन्यतैलानां आयातः वर्धितः । फलतः भारते ताडतैलस्य आयातः २०२१-२२ मध्ये ७९.१५ लक्षटनपर्यन्तं न्यूनीकृतः । पूर्ववर्षे एतत् आयातं ८३.२१ लक्षटनम् आसीत् । अपरपक्षे अन्येषां खाद्यतैलानां (मृदुतैलानां) आयातः अस्मिन् वर्षे ६१.१५ लक्षटनं यावत् वर्धितः यत् गतवर्षे ४८.१२ लक्षटनम् आसीत् ।
कियत् आयातं प्राप्तवान्
एसईए इत्यनेन अपि कथितं यत् कस्य तैलस्य आयाते अधिकतया वृद्धिः अभवत्। आरबीडी पामोलेन् तैलस्य आयातः प्रायः दुगुणः अभवत् । अस्य तैलस्य आयातः २०२१-२२ तमे वर्षे १८.४१ लक्षटनं यावत् अभवत्, यदा तु गतवर्षे ६.८६ लक्षटनम् आसीत् । यत्र कच्चे ताडतैलस्य (सीपीओ) आयातः २० प्रतिशतं न्यूनीकृत्य ५९.९४ लक्षटनं यावत् ७४.९१ लक्षटनं यावत् अभवत् । कच्चे ताडस्य गुठलीतैलस्य (CPKO) आयातः अस्मिन् एव काले १,४३,००० टनतः ८०,००० टनपर्यन्तं न्यूनीकृतः । मृदुतैले सोयाबीनतैलस्य आयातः सर्वाधिकं शीघ्रं वर्धितः अस्ति तथा च तस्य परिमाणं ४१.७१ लक्षटनं यावत् अभवत् । गतवर्षे तस्य आयातः २८.६६ लक्षटनः आसीत् । सूर्यपुष्पतैलस्य आपूर्तिः न्यूनीकृत्य सोयाबीनतैलस्य आयाते वृद्धिः अभवत् ।