वायुमण्डले वायुप्रदूषणस्य स्तरः गतदिनानि यावत् वर्धमानः अस्ति । अस्य कारणात् जनानां श्वसनरोगाः भवन्ति । परन्तु प्रदूषणात् अनेकाः प्रकाराः मानसिकरोगाः अपि भवन्ति इति ज्ञात्वा भवन्तः आश्चर्यचकिताः भविष्यन्ति। देशस्य राजधानी दिल्ली-नगरे एनसीआर-नगरे च वायुप्रदूषणस्य कारणात् विगतमेकमासे अवसादः, चिन्ता, मानसिकतनावः इत्यादीनां मानसिकरोगाणां प्रकोपः वर्धमानः अस्ति ।
अनेकेषु अध्ययनेषु ज्ञातं यत् पीएम २.५ इत्यस्य दीर्घकालं यावत् संपर्कः रक्त-मस्तिष्कस्य बाधायाः क्षतिं जनयति । वरिष्ठमनोचिकित्सकः मानस्थली-संस्थायाः संस्थापकः च डॉ. ज्योतिकपूरः कथयति यत् गतमासात् आरभ्य सा चिन्तायाः अवसादस्य च बहवः प्रकरणाः पश्यन्ति। ये जनाः कार्याय बहिः गच्छन्ति तेषु एते प्रकरणाः दृश्यन्ते। डॉ ज्योतिकपूरः अवदत् यत् यदि किमपि शारीरिकरोगं जनयति तर्हि मानसिकस्वास्थ्यमपि प्रभावितं करिष्यति इति अपि आवश्यकम्। वायुप्रदूषणस्य विषये अपि तथैव ।
मस्तिष्के तंत्रिकासंप्रेषकाः मुक्ताः भवन्ति
अनेकेषु अध्ययनेषु ज्ञातं यत् प्रदूषणस्य मानसिकस्वास्थ्यस्य उपरि महत् प्रभावः भवति । एषः प्रभावः प्रत्यक्षः परोक्षः च भवितुम् अर्हति । मस्तिष्के श्वसनसमस्यायाः, निद्रायाः अभावस्य, वायुमध्ये धुन्धस्य उपस्थित्या दृश्यतायाः अभावस्य च कारणेन तंत्रिकासंप्रेषकाः मुक्ताः भवन्ति प्रदूषणे वर्तमानाः कणाः श्वसनद्वारा शरीरे गच्छन्ति ततः रक्ते गच्छन्ति । रक्तसञ्चारः सम्पूर्णे शरीरे भवति । यस्य कारणात् तंत्रिकातन्त्रम् अपि प्रभावितं भवति । चिन्ता, अवसादः तथा च केषुचित् सन्दर्भेषु व्यक्तित्वविकाराः अपि दुर्बल-AQI इत्यस्य कारणेन भवितुम् अर्हन्ति ।
मस्तिष्कस्य कार्यं प्रभावितं कुर्वन् प्रदूषणम्
वरिष्ठमनोचिकित्सकः डॉ विकासकुमारः कथयति यत् प्रदूषणेन मस्तिष्कस्य कार्ये अपि प्रभावः भवति। एतेन लघुबालानां सर्वाधिकं दुःखं भवति । प्रदूषणस्य संपर्कात् परं तेषां न्यूरो-विकासेन सह संज्ञानात्मककार्यस्य समस्याः आरभन्ते, येन मस्तिष्कस्य कार्यं प्रभावितं भवति । गतसप्ताहद्वयात् केषाञ्चन जनानां प्रकरणाः अपि अग्रे आगताः, येषां घबराहटस्य, निद्राहीनतायाः च कष्टं भवति । एतेषु प्रायः ९५ प्रतिशतं जनाः कार्यालयं गच्छन्ति ।
एतानि वस्तूनि मनसि धारयन्तु
डॉ कपूरः कथयति यत् वायुप्रदूषणस्य प्रभावं न्यूनीकर्तुं व्यक्तिगतस्तरस्य अपि च सर्वकारीयनीतेः पदानि ग्रहीतुं आवश्यकता वर्तते। हरितीकरणं गृहे वा कार्यस्थाने वा कर्तव्यम्। मार्गसमीपे व्यायामं परिहरन्तु। निजीवाहनानां स्थाने सार्वजनिकवाहनानां उपयोगं कुर्वन्तु प्रदूषणे बहिः ज्ञातुं परिहरन्तु।