
अमेरिकन-इतिहासस्य राष्ट्रपति-ग्रोवर-क्लीव्लैण्ड्-नामकेन एकः एव अभिलेखः अस्ति यत् सः पदं त्यक्त्वा पुनः राष्ट्रपतित्वेन निर्वाचितः । सः १८८४ तमे वर्षे १८९२ तमे वर्षे च अस्मिन् पदस्थाने निर्वाचितः ।अमेरिकादेशे मध्यावधिनिर्वाचनस्य परिणामैः डोनाल्ड ट्रम्पः अतीव आहतः अभवत् । सः आशां कृतवान् यत् रिपब्लिकन् पार्टी सिनेट्-समित्याम् बहुमतं प्राप्स्यति इति । किन्तु एतत् न अभवत् । अधुना ट्रम्पः पुरातनस्मृतयः विस्मृत्य व्हाइट हाउसस्य तृतीयं अभियानं आरभ्य सज्जः अस्ति। अल्पानि अपवादाः विहाय अमेरिकादेशस्य मध्यावधिनिर्वाचने सत्ताधारी दलस्य हानिः सर्वदा भवति । परन्तु अस्मिन् समये तत् न अभवत् ।
ट्रम्पः गतसप्ताहस्य निर्वाचनात् आशां कृतवान् आसीत् यत् सः परिणामान् स्वपक्षस्य नामाङ्कनार्थं स्प्रिंगबोर्डरूपेण उपयोक्तुं शक्नोति इति। अपि तु अधुना तस्य समर्थनस्य कारणेन रिपब्लिकनपक्षस्य बहवः उम्मीदवाराः निर्वाचने पराजिताः इति आरोपः क्रियते । ट्रम्पः सामाजिकमाध्यमेषु लिखितवान्, आशासे श्वः अस्माकं देशस्य इतिहासे महत्त्वपूर्णदिनेषु अन्यतमः भविष्यति! मंगलवासरे रात्रौ ९वादने पामबीचनगरे तस्य क्लबतः घोषणा अपेक्षिता अस्ति।
ट्रम्पः इतिहासं रचयितुम् इच्छति
अमेरिकन-इतिहासस्य राष्ट्रपति-ग्रोवर-क्लीव्लैण्ड्-नामकेन एकः एव अभिलेखः अस्ति यत् सः पदं त्यक्त्वा पुनः राष्ट्रपतित्वेन निर्वाचितः । सः १८८४ तमे वर्षे १८९२ तमे वर्षे च अस्मिन् पदस्थाने निर्वाचितः । अन्यः अभियानः कस्यचित् पूर्वराष्ट्रपतिस्य कृते विलक्षणः परिवर्तनः अस्ति, यस्य राष्ट्रपतित्वेन द्विवारं महाभियोगः कृतः अस्ति, यस्य कार्यकालः शान्तिपूर्णं सत्तासंक्रमणं निवारयितुं तस्य समर्थकैः जनवरीमासे घातकेन आक्रमणेन क्षतिग्रस्तः अस्ति।कुख्याताः भवन्तु
डोनाल्ड ट्रम्पस्य निकटः कैरी लेक् पराजयः
अमेरिकी-राज्यस्य एरिजोना-राज्यस्य नूतनराज्यपालत्वेन डेमोक्रेट्-देशस्य नेता केटी हॉब्स् निर्वाचिता अस्ति । राज्यपालपदस्य निर्वाचने सः पूर्वराष्ट्रपतिं डोनाल्ड ट्रम्पस्य निकटसहयोगिनं रिपब्लिकनपक्षस्य उम्मीदवारं च कैरी लेक् पराजितवान् । अमेरिकादेशे २०२० तमे वर्षे आयोजिते राष्ट्रपतिनिर्वाचने धांधलीयाः मिथ्यारोपं कृत्वा लेकः प्रकाशं प्राप्तवान् । राज्यपालपदस्य निर्वाचनस्य परिणामं न स्वीकुर्यात् इति अपि सा उक्तवती आसीत् । एरिजोना-देशस्य रिपब्लिकन-पक्षस्य गवर्नर् डग् ड्यूसी इत्यस्य स्थाने हॉब्स् स्थास्यति, यः पुनर्निर्वाचनार्थं न शक्नोति यतोहि सः कानूनेन निर्धारितस्य गवर्नरपदस्य अधिकतमं कार्यकालं पूर्णं कृतवान् अस्ति २००६ तमे वर्षे जेनेट् नेपोलिटानो इत्यस्य पश्चात् एरिजोना-देशस्य गवर्नर्-रूपेण निर्वाचितः प्रथमः डेमोक्रेट्-पक्षः हॉब्स् अस्ति ।