-विश्वहिन्दुपरिषदः केन्द्रसर्वकारेण आग्रहः कृतः यत् देशे अवैधधर्मपरिवर्तनं स्थगयितुं शीघ्रमेव कानूनम् अङ्गीकुरुत इति।
विश्वहिन्दुपरिषदः संयुक्त महासचिव डॉ. सुरेन्द्र जैन मंगलवासरे सर्वोच्चन्यायालयस्य अवैधरूपान्तरणस्य चिन्तायां सहमतः सन् उक्तवान् यत् अस्मिन् विषये स्थापिताः विविधाः घटनाः आयोगाः च अवैधरूपान्तरणं धार्मिकस्वतन्त्रतायाः राष्ट्रियसुरक्षायाः च मौलिकअधिकारस्य कृते खतरा इति निष्कर्षं गतवन्तः। सर्वोच्चन्यायालयेन स्पष्टं चेतावनी दत्ता यत् यदि तत् न स्थगितम् अस्ति तर्हि देशस्य कृते भयङ्करपरिस्थितिः सृज्यते।
डॉ. जैनः अवदत् यत् न्यायपालिका पूर्वं अनेकेषु प्रकरणेषु अवैधरूपान्तरणस्य विषये केन्द्रीयकानूनस्य आवश्यकतायाः उपरि बलं दत्तवती। बलेन, धोखाधड़ी, लोभेन च कृतं धर्मान्तरणं अवैधम् इति पुनः पुनः स्पष्टं जातम्, परन्तु स्पष्टनियमस्य अभावे षड्यंत्रकारिणः दण्डं दातुं न शक्तवन्तः।
प्रेस वक्तव्य :
अवैद्य मतांतरण पर रोक के लिए लाएं केन्द्रीय कानून : @drskj01 pic.twitter.com/R0P7ADecsU— Vishva Hindu Parishad -VHP (@VHPDigital) November 15, 2022
अवैधधर्मान्तरणं स्थगितव्यमिति विहिपः भारतस्य सन्तः च सर्वदा एव मन्यन्ते । एतदर्थं बहवः महापुरुषाः, संस्थाः च निरन्तरं युद्धं कृत्वा त्यागं कृतवन्तः । मिशनरीभ्यः जनजातीनां रक्षणार्थं भगवान् बिरसा मुण्डायाः संघर्षः त्यागः च अविस्मरणीयः अस्ति। सिक्खगुरुः, स्वामीश्राद्धानन्दः, स्वामी लक्ष्मणानन्दः इत्यादयः बहवः महापुरुषाः धर्मान्तरणं निवारयितुं स्वप्राणान् त्यागं कृतवन्तः आसन् । अस्मिन् विषये विएचपी-पक्षः अपि अनेकवारं संकल्पान् पारितवान् अस्ति ।
सः अवदत् यत् पूर्वकालस्य अनेकाः उदाहरणानि स्पष्टं कृतवन्तः यत् अवैधरूपान्तरणस्य कारणेन राष्ट्रस्य अस्तित्वं सुरक्षा च संकटग्रस्तम् अस्ति। अफगानिस्तान-पाकिस्तान-बाङ्गलादेशयोः निर्माणं केवलं धर्मान्तरणस्य कारणेन एव अभवत् । कश्मीर-ईशान-बङ्गाल-केरल-देशयोः अनेकेषु जिल्हेषु हिन्दुनां दुर्दशायाः पृष्ठतः अवैधधर्मान्तरणम् अपि दोषी अस्ति । श्राद्ध, निकिता इत्यादीनां शतशः बालिकानां घोरस्य बर्बरस्य च हत्यायाः मूलकारणम् अपि धर्मान्तरणम् अस्ति ।
डॉ. जैनः अवदत् यत् सम्प्रति भारतस्य अष्टसु राज्येषु अवैधरूपान्तरणस्य निवारणार्थं व्यवस्था कृता अस्ति। परन्तु एषा समस्या राष्ट्रव्यापी अस्ति, यस्याः पृष्ठे अन्तर्राष्ट्रीय-षड्यंत्रकारी-शक्तयः सक्रियरूपेण कार्यं कुर्वन्ति । तेषां प्रेष्यमाणस्य महतीं राशिं प्रमाणमपि बहुवारं प्राप्तम् अस्ति । पूर्वोत्तर-पूर्वराज्येषु पीएफआई-सङ्घस्य क्रियाकलापैः, देशे सर्वत्र पीएफआई-संस्थायाः क्रियाकलापैः च स्पष्टं जातं यत् धर्मान्तरणात् राष्ट्रियसुरक्षा अपि संकटग्रस्ता अस्ति।