
दिल्लीनगरनिगमनिर्वाचनस्य सज्जतायाः मध्यं आम आदमी पार्टी पक्षे महती विघ्नः जातः। भ्रष्टाचारविरोधी शाखा अद्य प्रातः आप विधायक अखिलेशपति त्रिपाठी इत्यस्य पीए, भ्राता च सहितं अनेके जनान् गृहीतवती अस्ति। एसीबी इत्यनेन टिकटस्य स्थाने धनं गृहीतस्य आरोपेण मॉडल् टाउनतः एतत् गृहीतम् । एसीबी शीघ्रमेव विधायकं राजेशं अपि गृहीतं करिष्यति इति सूचना अस्ति।
सूचनानुसारं आप विधायक अखिलेश पति त्रिपाठी पीए शिवशंकर पाण्डेय: च भ्राता ओमसिंहः सहकर्मी राजकुमाररघुवंशी एवं गोपाल खरी नामकस्य व्यक्तितः ९० लक्षरूप्यकाणि गृहीतवन्तः इति आरोपः अस्ति। अस्य स्थाने सः २०२२ तमस्य वर्षस्य दिल्ली-एमसीडी-निर्वाचने कमलानगर-वार्डात् गोपाल-खरी-इत्यस्मै टिकटं दातुं आश्वासनं दत्तवान् आसीत् । गोपालः एसीबी इत्यस्मै एतस्य विषये शिकायतवान् आसीत्, तदनन्तरं एषा कार्यवाही कृता अस्ति।
कथ्यते यत् एते जनाः कमलानगरस्य महिलासुरक्षितासनात् गोपालखरीपत्न्याः टिकटं दातुं चर्चां कृतवन्तः। अस्य सज्जता अपि आरब्धा आसीत् । पोस्टराणि अपि मुद्रितानि आसन्। अन्वेषणेन ज्ञातं यत् अखिलेशः ३५ लक्षरूप्यकाणि, वजीरपुरस्य विधायकराजेशगुप्तेन च २० लक्षरूप्यकाणि गृहीताः। घूसरूपेण गृहीतधनात् ३३ लक्षं धनं प्राप्तम् इति कथ्यते ।
घूसस्य कृते नियमितसङ्केतानां उपयोगः भवति स्म । ९० ग्रामं क्षीरं ९० लक्षं, ३५ ग्रामं क्षीरं ३५ लक्षं इत्यर्थः । एसीबीद्वारा प्राप्ताः ३३ लक्षरूप्यकाणि प्रारम्भे एमसीडीटिकटस्य कृते दत्तस्य राशिस्य भागः आसीत्, यत् जप्तं कृत्वा त्रयः गृहीताः। तथैव टिकटस्य नाम्ना अन्यस्मात् घूसः गृहीतवान् वा इति अपि ज्ञातुं प्रयत्नः क्रियते। अस्मिन् प्रकरणे एसीबी शीघ्रमेव विधायकयोः प्रश्नोत्तरं करिष्यति।