जी-२० शिखरसम्मेलनस्य अन्तिमसत्रं बालीनगरे आरब्धम् अस्ति। अस्मिन् सत्रे इन्डोनेशिया-देशेन जी-२०-अध्यक्षपदं भारताय समर्पितं अस्ति । इन्डोनेशियादेशस्य राष्ट्रपतिः जोको विडोडो जी-२० इत्यस्य बागडोरं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै समर्पितवान् । भारते २०२३ तमे वर्षे जी-२० शिखरसम्मेलनस्य आतिथ्यं भविष्यति ।
विश्वं आशासदृष्टिभिः जी-२० प्रति पश्यति
विश्वं जी-२० प्रति आशापूर्णतया पश्यति। इन्डोनेशिया अतीव कठिनसमये जी-२०-सङ्घस्य अध्यक्षपदं स्वीकृतवान् । आगामिवर्षे भारते जी-२० शिखरसम्मेलनं भविष्यति । प्रधानमन्त्री नरेन्द्रमोदी जी-२० शिखरसम्मेलने ‘डिजिटल-परिवर्तन’ इति विषये सम्बोधने उक्तवान् यत्, ‘दरिद्र्यविरुद्धे दशकशः वैश्विक-युद्धे ‘डिजिटल-प्रौद्योगिक्याः’ समुचितप्रयोगः अतीव प्रभावी सिद्धः भवितुम् अर्हति। जलवायुपरिवर्तनस्य निवारणे अङ्कीयसमाधानाः सहायकाः सिद्धाः भवितुम् अर्हन्ति ।
PM @narendramodi and other G20 leaders visited a mangrove forest in Bali, giving a strong message of coming together to tackle climate change and boost sustainable development. India has also joined the Mangrove Alliance for Climate. pic.twitter.com/vyJX79CEAp
— PMO India (@PMOIndia) November 16, 2022
प्रधानमंत्री मोदी उक्तवान् यत् वैश्विकमहामारीकाले गृहात् कार्यं सुलभं कर्तुं कार्यालयानि कागदरहितं कर्तुं च तान् अतीव प्रभाविणः इति वयं पश्यामः। भारते वयं जनानां कृते अङ्कीयमाध्यमानां प्रवेशः सुनिश्चितं कुर्मः, परन्तु अन्तर्राष्ट्रीयरूपेण अङ्कीयविभाजनम् अद्यापि अतीव गहनम् अस्ति ।
प्रधानमन्त्री नरेन्द्रमोदी जी-२० शिखरसम्मेलने ‘डिजिटल परिवर्तन’ इति विषये सत्रं सम्बोधितवान्। स्वसम्बोधने पीएम मोदी उक्तवान् – ‘अङ्कीयरूपान्तरणं अस्माकं कालस्य सर्वाधिकं विलक्षणं परिवर्तनम् अस्ति।’ दशकशः यावत् दारिद्र्यविरुद्धे वैश्विकयुद्धे अङ्कीयप्रौद्योगिक्याः समुचितः उपयोगः बलगुणकः भवितुम् अर्हति । मोदी इत्यनेन उक्तं यत् डिजिटलरूपान्तरणस्य लाभं सर्वेषां कृते नेतुम् जी-२०-नेतृणां दायित्वम् अस्ति।
PM @narendramodi's video message at Bengaluru Tech Summit. Watch LIVE. https://t.co/mpQgSr1iSo
— PMO India (@PMOIndia) November 16, 2022
ज्ञातव्यं यत् इन्डोनेशियादेशस्य बालीनगरे जी-२० शिखरसम्मेलनस्य अन्तिमे दिने जी-२० देशानाम् प्रमुखाः बाली-नगरस्य मङ्गरोव-वनं प्राप्तवन्तः । वृक्षारोपणकार्यक्रमे सर्वे राष्ट्रप्रमुखाः भागं गृहीतवन्तः। पीएम मोदी मण्डूकवने अपि एकं रोपं रोपितवान्।