इन्डोनेशिया देशस्य बालीनगरे आयोजिते जी-२० शिखरसम्मेलने भागं ग्रहीतुं गतः प्रधानमन्त्री नरेन्द्रमोदी विश्वस्य सर्वेभ्यः देशेभ्यः नेतारं मिलति। पीएम मोदी इत्यस्य एताः सर्वाः समागमाः शिखरसम्मेलनस्य पार्श्वे एव भवन्ति। अद्य पीएम मोदी विश्वस्य शीर्षनेतृभिः सह मिलितुं विश्वस्वास्थ्यसङ्गठनस्य प्रमुखं ट्रेडोस एडनॉम घेब्येयियस: इत्यनेन सह मिलितवान्।
प्रधानमन्त्रिणा सभायाः विषये ट्वीट् कृत्वा उक्तं यत् भारतं स्वस्थं विश्वं सुनिश्चित्य प्रतिबद्धम् अस्ति। पीएम मोदी ट्वीट् कृतवान् यत्, “बालीनगरे भवन्तं मिलित्वा आनन्दः अभवत्, ट्रेडोस एडनॉम घेब्येयियस! भारतं स्वस्थविश्वस्य निर्माणार्थं सर्वप्रयत्नाः कर्तुं प्रतिबद्धः अस्ति।”
Happy to have met you in Bali, @DrTedros! India is committed to doing everything possible to build a healthier planet. https://t.co/fMq4j7WB7z
— Narendra Modi (@narendramodi) November 15, 2022
यदा डब्ल्यूएचओ-प्रमुखः ट्रेडोस एडनॉम घेब्येयियस: ट्वीट् कृतवान् यत्, “पारम्परिकस्वास्थ्यस्य वैश्विककेन्द्रस्य आतिथ्यं निर्माणं च कर्तुं डब्ल्यूएचओ-सहकार्यं कृत्वा भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः धन्यवादः। हेल्ड फॉर ऑल के लिए एक साथ! जी20।”
एतदतिरिक्तं प्रधानमन्त्री मोदी आईएमएफ-प्रमुखं क्रिस्तालिना जॉर्जीवा, उपप्रबन्धनिदेशिका गीतागोपीनाथं च मिलितवान् । अस्याः समागमस्य विषये पीएमओ इत्यनेन ट्वीट् कृत्वा उक्तं यत् बालीनगरे जी-२० शिखरसम्मेलने पीएम नरेन्द्रमोदी क्रिस्टालिना जॉजीर्वा च गीतागोपीनाथं मिलितवन्तौ।
जॉजीर्वा स्वपक्षतः वार्तालापस्य कृते पीएम मोदी इत्यस्मै धन्यवादं दत्तवती। सः ट्वीट् कृतवान्, धन्यवादः नरेन्द्र मोदीजी यत् जी-20 इत्यस्य अवसरे समयं गृहीतवान्! अतीव सुन्दरं भवतः घटितम्।
Happy to have met @WorldBank President @DavidMalpassWBG. pic.twitter.com/Zyi3PjGlhg
— Narendra Modi (@narendramodi) November 15, 2022
पीएम मोदी विश्वनेतृभिः सह मिलितवान्
अपरपक्षे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन मंगलवासरे जी-२० शिखरसम्मेलनस्य पार्श्वे अमेरिकीराष्ट्रपतिः जो बाइडेन्, ब्रिटिशप्रधानमन्त्री ऋषिसुनाक्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यादिभिः अनेकैः विश्वनेतृभिः सह अनौपचारिकवार्ता कृता, अनेकेषु विषयेषु विचारविनिमयः च कृतः। अत्र वार्षिकजी-२० शिखरसम्मेलनस्य सत्रं सम्बोधयन् सः अवदत् यत् जलवायुपरिवर्तनं, कोविड्-१९ महामारी, युक्रेन-संकटः च उत्पन्नाः वैश्विक-चुनौत्यैः विश्वे विनाशः उत्पन्नः, वैश्विक-आपूर्ति-शृङ्खलाः च बाधिताः।
Enriching interaction with @KGeorgieva and @GitaGopinath. pic.twitter.com/5uqEKycIWK
— Narendra Modi (@narendramodi) November 15, 2022