गुजरातविधानसभानिर्वाचन २०२२ कृते मतदानम् अतीव समीपम् अस्ति। अस्मिन् अवसरे केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् गुजरातविधानसभानिर्वाचने भाजपा धूमधामेण बहुमतेन सत्तां प्राप्स्यति। एतेन सह भाजपा अपि स्वस्य क्रुद्धान् कार्यकर्तृन् प्रत्यययति इति कथ्यते।
केन्द्रीयगृहमन्त्री अमितशाहः स्वकार्यकर्तृभ्यः विश्वासं प्रकटितवान् यत् भाजपा पुनः सर्वान् अभिलेखान् भङ्गयित्वा आगामिमासे विधानसभानिर्वाचने धमाकेदारबहुमतेन सत्तां प्राप्स्यति। वैसे, अधुना यावत् अधिकतमं आसनं प्राप्तुं अभिलेखः काङ्ग्रेसस्य नामधेयेन अस्ति। १९८५ तमे वर्षे मुख्यमन्त्री माधवसिन्हसोलङ्की इत्यस्य नेतृत्वे १८२ सदस्यीयविधानसभायां १४९ आसनानि प्राप्तवती ।
गृहमन्त्री शाहस्य सह दलस्य नारणपुरा प्रत्याशी जितेन्द्र पटेल, एलिस्ब्रिज प्रत्याशी अमित शाह, सनंद प्रत्याशी कानू पटेल च आसन्। आम आदमी दलस्य उपरि अप्रत्यक्षतया आक्रमणे केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् गुजरातस्य जनाः कदापि कस्यापि तृतीयपक्षस्य कृते मतदानं न कृतवन्तः, अस्य दलस्य अभ्यर्थिनः स्वनिक्षेपं जप्तं करिष्यन्ति इति।
गुजरात विकासस्य नूतनानि ऊर्ध्वतानि स्पृशति
केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी-मुख्यमन्त्री भूपेन्द्रपटेलयोः नेतृत्वे राज्यं विकासमार्गे अग्रे गच्छति, विकासस्य नूतनानि ऊर्ध्वतानि च वर्धयति। अपरपक्षे दलस्रोतानां अनुसारं केन्द्रीयमन्त्रिणः जटिलासनेषु आगच्छन्तः बाधाः दूरीकर्तुं प्रवृत्ताः सन्ति। अद्यापि दलेन वडोदरा-नगरस्य मञ्जलपुर-राओपुरा-नगरयोः, मेहसाना-मण्डलस्य मानसा (गान्धनगरस्य), खेरालु-नगरस्य च चत्वारि अभ्यर्थिनः अन्तिमरूपेण निर्धारिताः सन्ति । सः अभ्यर्थीनां चयनं विषये क्रुद्धान् कार्यकर्तृन् स्थानीयनेतृन् च शान्तं कर्तुं अपि प्रयतते।