गुजरातविधानसभानिर्वाचनस्य निर्वाचनप्रचारः पूर्णतया प्रचलति। गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः अहमदाबादघटलोधिया निर्वाचनक्षेत्रात् केन्द्रीयगृहमन्त्री अमितशाहस्य उपस्थितौ नामनिर्देशं दाखिलवान्। ततः पूर्वं केन्द्रीयगृहमन्त्री अमितशाहः गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः च अहमदाबादस्य प्रभातचौके रोडशों कृतवन्तौ।
ततः पूर्वं मंगलवासरे केन्द्रीयगृहमन्त्री अमितशाहः आगामिषु गुजरातविधानसभानिर्वाचनेषु भाजपासर्वकारस्य गठनस्य विश्वासं प्रकटितवान्, सः दलं सर्वान् अभिलेखान् भङ्गयित्वा अधिकतमसीटसङ्ख्यायां विजयं प्राप्स्यति इति अवदत्। गृहमन्त्री गुजरातस्य अहमदाबादनगरे अस्ति, यत्र सः सनान्दक्षेत्रस्य उम्मीदवारस्य कानुपटेलस्य सह आगामिविधानसभानिर्वाचनार्थं नामाङ्कनं दाखिलवान्।
#WATCH गुजरात: केंद्रीय गृह मंत्री अमित शाह और मुख्यमंत्री भूपेंद्र पटेल ने अहमदाबाद के प्रभात चौक में रोड शो किया।
आगामी विधानसभा चुनाव के लिए मुख्यमंत्री भूपेंद्र पटेल आज नामांकन दाखिल करेंगे। pic.twitter.com/W1znXUgRMg
— ANI_HindiNews (@AHindinews) November 16, 2022
मीडियाभिः सह वार्तालापं कुर्वन् शाहः उक्तवान् आसीत् यत् अस्मिन् विधानसभानिर्वाचने भाजपा सर्वान् अभिलेखान् भङ्गयित्वा अधिकतमं सीटं जित्वा बहुमतेन सर्वकारं निर्मास्यति। शाहः प्रधानमन्त्री नरेन्द्रमोदी-मुख्यमन्त्री भूपेन्द्रपटेलयोः नेतृत्वस्य प्रशंसाम् अकरोत्, ते राज्ये विकासकार्यं त्वरयन्ति इति च अवदत्। गृहमन्त्री अपि कानूनव्यवस्थायाः स्थितिं निर्दिश्य राज्ये सुधारः अभवत् इति अवदत्।
गुजरात: केंद्रीय गृह मंत्री अमित शाह और गुजरात के मुख्यमंत्री भूपेंद्र पटेल ने अहमदाबाद के प्रभात चौक में रोड शो किया।@AmitShah pic.twitter.com/SdO86YBftN
— Indiapost News (@IPNews_24) November 16, 2022
सः अवदत् यत् पीएम मोदी-सीएम भूपेन्द्रपटेलयोः नेतृत्वेन विकासकार्यं त्वरितम् अस्ति। सः अपि अवदत् यत् गुजरातस्य कानूनव्यवस्थायाः स्थितिः सुदृढा अभवत्, राज्यस्य अर्थव्यवस्था वर्धिता अस्ति। सीएम पटेलः गुजरातस्य दलितानां, आदिवासीनां, ओबीसी समुदायस्य च कृते पीएम मोदी इत्यस्य विकासस्य आदर्शस्य अनुसरणं कुर्वन् अस्ति।
केंद्रीय गृह मंत्री अमित शाह और गुजरात के मुख्यमंत्री भूपेंद्र पटेल ने अहमदाबाद के प्रभात चौक में रोड शो किया। #BJP #GujaratElection2022 #GujaratAssemblyElection2022 @BJP4Gujarat @AmitShah @Bhupendrapbjp pic.twitter.com/8UwQEY6JEN
— JK24x7 News (@JK247News) November 16, 2022