योगीसरकार (सर्वकारस्य) निर्देशानुसारं सम्पूर्णे राज्ये मदरसानां सर्वेक्षणकार्यं सम्पन्नम् अस्ति। सर्वेक्षणकाले ८,००० अमान्यमद्रसाः ज्ञाताः सन्ति । मुरादाबाद-नगरे एतादृशानां मदरसानां संख्या अधिका अस्ति । एतादृशानां अमान्यमद्रसानां विरुद्धं कार्यवाही भविष्यति इति यूपी-सर्वकारेण स्पष्टं कृतम् अस्ति।
सर्वेषां मण्डलानां मद्रासानां प्रतिवेदनानि एकत्रितानि सन्ति, अन्तिमप्रतिवेदनं च १५ नवम्बर् दिनाङ्के गृहमन्त्रालयाय प्रस्तूय भविष्यति। कृपया कथयन्तु यत् मदरसासर्वक्षणकाले केवलं कागदपत्रे एव १०० तः अधिकाः मद्रासाः प्राप्ताः ।
यूपी अल्पसंख्यकमन्त्री स्थितिं स्पष्टीकृतवती
उत्तरप्रदेशस्य अल्पसंख्यककल्याणमन्त्री धर्मपालसिंहः अवदत् यत् राज्यस्य मदरसाणां सर्वेक्षणं सम्पन्नम् अस्ति, सर्वेक्षणात् प्राप्तसूचनायाः आधारेण सर्वकारः शीघ्रमेव नीतिनिर्णयान् करिष्यति। सिंहः अवदत् यत्, “उत्तरप्रदेशस्य सर्वेषु मण्डलेषु मदरसानां सर्वेक्षणं मंगलवासरे समाप्तं जातम् अस्ति तथा च अवशिष्टानां १५ मण्डलानां प्रतिवेदनं सर्वकाराय प्रस्तूयते। अधुना मदरसासर्वक्षणस्य निष्कर्षेषु चर्चा भविष्यति।
मन्त्री धर्मपालसिंहः अवदत् यत् कानूनस्य उल्लङ्घनं कुर्वतां मदरसासु विशेषं ध्यानं दत्तम् अस्ति। राज्ये ये मदरसाः सर्वकारीयमान्यतानां विरुद्धं प्रचलन्ति तेषां विशेषं ध्यानं दत्तवन्तः अधुना वयं अग्रिमकार्याणां निर्णयं करिष्यामः इति सः अवदत्। एकमासपूर्वं अक्टोबर्-मासस्य १२ दिनाङ्के यूपी अल्पसंख्यककल्याणमन्त्रालयेन उक्तं यत् राज्ये ६४३६ अमान्यमद्रसाः सन्ति, सर्वेक्षणं शीघ्रमेव सम्पन्नं भविष्यति इति। सर्वेक्षणस्य आँकड़ानि जिलादण्डाधिकारिभिः नवम्बर् १५ दिनाङ्कपर्यन्तं सर्वकाराय उपलभ्यन्ते। मदरसासर्वक्षणस्य अन्तिमतिथिः विस्तारितव्या आसीत् यतः केभ्यः जिल्हेभ्यः प्रतिवेदनानि समयसूचनानुसारं न प्राप्तानि आसन्।
उल्लेखनीयम् यत् सर्वेक्षणस्य विषये राजनैतिकविवादः उद्भूतः अस्ति। परन्तु अल्पसंख्यकसमुदायस्य बालकानां शिक्षायाः गुणवत्तां वर्धयितुं सर्वेक्षणं कृतम् इति मन्त्री धर्मपालसिंहः स्पष्टीकरोति। इदानीं यूपी मदरसा बोर्डस्य अध्यक्षः जावेद इफ्तिखरः अवदत् यत् राज्ये सर्वत्र सर्वेक्षणं कुर्वतां अधिकारिणां दलेन सह सर्वे मदरसाः सहकार्यं कृतवन्तः।
सः दावान् अकरोत् यत् योगी आदित्यनाथसर्वकारः मदरसानां विश्वासं प्राप्तुं सफलः अभवत् तथा च राज्यस्य ७५ जिल्हेषु सफलेन सर्वेक्षणेन नूतनः माइलस्टोन् स्थापितः अस्ति तथा च मदरसाः मुख्यधारायां शिक्षायां आनयितुं तेषां शिक्षणस्तरस्य उन्नयनार्थं च एकं सोपानम् अस्ति।