
प्रधानमन्त्री नरेन्द्रमोदी १७ तमे जी-२० शिखरसम्मेलने भागं ग्रहीतुं इन्डोनेशियादेशस्य बालीनगरे अस्ति। बुधवासरे (नवम्बर् १६ दिनाङ्के) जी-२० शिखरसम्मेलनस्य समापनसमारोहं सम्बोधयन् पीएम मोदी इत्यनेन उक्तं यत् सः इन्डोनेशियादेशस्य राष्ट्रपतिं जोको विडोडो इत्यस्मै अभिनन्दनं करोति, शिखरसम्मेलनस्य कुशलनेतृत्वेन च अभिनन्दनं करोति। बालीघोषणायां अनुमोदनार्थं पीएम मोदी जी-२० समुदायस्य अभिनन्दनं कृतवान्। भारतं जी-२० राष्ट्रपतित्वकाले इन्डोनेशियादेशस्य प्रशंसनीयं कार्यं अग्रे नेतुम् प्रयतते।
India's G20 presidency will be inclusive, ambitious, decisive and action-oriented. In the next one year, it will be our endeavour that G20 works as a global prime mover to give impetus to collective action: PM Modi at G20 Summit in Bali pic.twitter.com/Kt4ihh8qmD
— The Times Of India (@timesofindia) November 16, 2022
भारतस्य कृते गौरवस्य विषयः
पीएम मोदी इत्यनेन अपि उक्तं यत् भारतस्य कृते गौरवस्य विषयः अस्ति यत् सः जी-२०-सङ्घस्य अध्यक्षतां पवित्रं बाली-भूमिं गृह्णाति | भारतस्य बाली-नगरस्य च अतीव प्राचीनः सम्बन्धः अस्ति । भारतं जी-२०-सङ्घस्य अध्यक्षतायाः उत्तरदायित्वं तस्मिन् समये गृह्णाति यदा समग्रं विश्वं आर्थिकचुनौत्यैः, भूराजनीतिसङ्घर्षैः, कोरोना इत्यादिभिः महामारीभिः च जूझति। एतादृशे समये जगत् आशापूर्वकं जी-२० प्रति पश्यति। पीएम मोदी इत्यनेन उक्तं यत् भारतस्य जी-२० अध्यक्षपदं कार्यप्रधानं भविष्यति। सः अवदत् यत् अस्माकं प्रयासः भविष्यति यत् आगामिषु एकवर्षे जी-२०-सङ्घः वैश्विक-प्रधान-चालकवत् कार्यं करोति यत् नूतनानां विचाराणां कल्पनां कर्तुं सामूहिक-विचारानाम् त्वरिततां च प्राप्नुयात् ।
India will assume the G-20 Presidency for the coming year. Our agenda will be inclusive, ambitious, decisive and action-oriented. We will work to realise all aspects of our vision of ‘One Earth, One Family, One Future.’ pic.twitter.com/fRFFcDqpzO
— Narendra Modi (@narendramodi) November 16, 2022
पीएम मोदी उक्तवान् यत् अपि पर्यावरणस्य उपरि वर्धमानस्य दबावस्य विषये चिन्ताम् अव्यक्तवान् तथा च मित्रराष्ट्रेभ्यः तस्य समाधानार्थं मिलित्वा कार्यं कर्तुं आग्रहं कृतवान्। पीएम मोदी उक्तवान् यत् विकासस्य लाभं सर्वेषां जनानां कृते नेतुम् अस्माकं सर्वेषां दायित्वम् अस्ति। पीएम मोदी उक्तवान् यत् महिलानां सहभागिता विना वैश्विकविकासः सम्भवः नास्ति। अस्माकं जी-२० कार्यसूचौ महिलानां आवश्यकतानां विषये प्राथमिकताम् अस्माभिः स्थापयितव्या। शान्तिं सुरक्षां च विना अस्माकं भावी पीढयः आर्थिकवृद्धेः, प्रौद्योगिक्यां नवीनतायाः च लाभं ग्रहीतुं न शक्नुवन्ति।
Was great to meet PM @RishiSunak in Bali. India attaches great importance to robust 🇮🇳 🇬🇧 ties. We discussed ways to increase commercial linkages, raise the scope of security cooperation in context of India’s defence reforms and make people-to-people ties even stronger. pic.twitter.com/gcCt35m1uw
— Narendra Modi (@narendramodi) November 16, 2022
विश्वशान्तिं कृते दृढं सन्देशं दातुं आवश्यकता अस्ति
पीएम मोदी स्वसम्बोधने उक्तवान् यत् जी-२० शान्तिं प्रति दृढं सन्देशं दातव्यं भविष्यति। एतानि सर्वाणि प्राथमिकतानि भारतस्य जी-२०-राष्ट्रपतित्वस्य विषये, एकः पृथिवी, एकः परिवारः, एकः भविष्यः इति विषये पूर्णतया समाविष्टाः सन्ति । जी-२०-सङ्घस्य राष्ट्रपतिपदं ग्रहीतुं प्रत्येकस्य भारतीयस्य कृते गौरवस्य विषयः अस्ति । वयं अस्माकं राज्यानां नगरेषु जी-२०-समागमानाम् आयोजनं करिष्यामः। अस्माकं जी-२० समुदायः भारतस्य विविधस्य, समावेशी-संस्कृतेः पूर्णं लाभं लप्स्यते। अस्माकं कामना अस्ति यत् भवान् सर्वे लोकतन्त्रमाता भारते अस्मिन् अद्वितीय-उत्सवे भागं गृह्णीयुः। वयं मिलित्वा जी-२०-सङ्घं वैश्विकसमुदायस्य उत्प्रेरकं करिष्यामः ।
Ich freue mich sehr, @Bundeskanzler Scholz zu treffen. Wir treffen uns in diesem Jahr zum dritten Mal und haben auf den Grundlagen aufgebaut, die wir bei den früheren Regierungskonsultationen gelegt haben. pic.twitter.com/BrX6O8zdCj
— Narendra Modi (@narendramodi) November 16, 2022
Eccellente incontro con il Presidente del Consiglio @GiorgiaMeloni. Abbiamo scambiato opinioni su come India e Italia possano lavorare a stretto contatto in settori come l'energia, la difesa, la cultura e gli incentivi al cambiamento climatico. pic.twitter.com/SUbxYJFsb7
— Narendra Modi (@narendramodi) November 16, 2022
Glad to meet PM Albanese. Discussed ways to further cement the 🇮🇳 🇦🇺 Comprehensive Strategic Partnership, with a focus on cooperation in education, innovation and other sectors. We also talked about increasing trade and maritime cooperation. @AlboMP pic.twitter.com/p216micRek
— Narendra Modi (@narendramodi) November 16, 2022