जगदीश डाभी
मुम्बई । अभिनेता रणवीरसिंहस्य आलिया भट्टस्य च चलच्चित्रस्य ‘रॉकी और रानी की प्रेम कहानी’ इत्यस्य प्रदर्शनस्य तिथिः घोषिता जाता । एतत् पारिवारिकमनोरञ्जनात्मकं चलच्चित्रं आगामिवर्षे २०२३ तमस्य वर्षस्य एप्रिल-मासे प्रेक्षागृहेषु प्रदर्शितं भविष्यति ।
करणजोहर जनसंचारमध्ये एकं विज्ञापनचित्रं स्थापित्वा ‘रॉकी और रानी की प्रेम कहानी’ चलच्चित्रस्य प्रसारण-तिथिः घोषितवान् । ‘रॉकी और रानी की प्रेम कहानी’ चलच्चित्रस्य नूतन-प्रकाशन-तिथिं वर्णयन् करणः एकं विज्ञापनचित्रं प्रसारितं कृतवान्, यस्मिन् सः कथयति यत् सः ७ वर्षाणाम् अनन्तरं पुनरागमनस्य विषये अतीव उत्साहितः अस्ति ।
अस्मिन् छायाचित्रं मध्ये सः लिखितवान् यत्, “७ वर्षाणाम् अनन्तरं मम कृते प्रेक्षागृहेषु प्रथमगृहं प्रति प्रत्यागन्तुं समयः अस्ति। मम सप्तमस्य चलच्चित्रस्य सेट्-मध्ये न तु बहुभिः उल्लेखनीयैः अभिनेतृभिः सह कार्यं कर्तुं गौरवम् अभवत्। कथा गभीरं गच्छति।” अस्माकं पारिवारिकपरम्पराः तस्य सङ्गीतं च जनानां हृदयं स्पृशति।”
टिप्पण्यां अग्रे अलिखत् आसीत् यत्, “भवतः परिवारेण सह पुनः मिलितुं, प्रेम्णः, मनोरञ्जनं च बृहत्पटले द्रष्टुं समयः अस्ति। ‘रॉकी और रानी की प्रेम कहानी’ चलच्चित्रस्य प्रदर्शनस्य तिथिं घोषयितुं वयं बहु उत्साहिताः स्मः। एतत् चलच्चित्रं आगामिवर्षे २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २८-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितं भविष्यति ।
भवद्भ्यः कथयामः यत् करणजोहरेन निर्देशितं एतत् चलच्चित्रं पूर्वं वैलेंटाइन-सप्ताहे अर्थात् १० फेब्रुवरी-दिनाङ्के प्रेक्षागृहेषु प्रदर्शितुं निश्चितम् आसीत्, परन्तु विविधकारणात् निर्मातारः चलच्चित्रस्य प्रदर्शनस्य तिथिं स्थगितवन्तः। अधुना पुनः तस्य चलच्चित्रस्य नूतना प्रदर्शनतिथिः घोषिता जाता । ‘रॉकी और रानी की प्रेम कहानी’ चलच्चित्रे आलिया भट्टेन सह अभिनेता रणवीरसिंहः मुख्यभूमिकायां दृश्यमानः अस्ति ।
सूचनानुसारं रणवीरसिंहः चलच्चित्रे धनिकबालकस्य भूमिकां निर्वहति, आलिया मध्यमवर्गीयपरिवारस्य बालिकायाः भूमिकां निर्वहति, मिलित्वा द्वयोः प्रेम्णि पतति। परन्तु तस्य मातापितरौ अस्मिन् सम्बन्धे अतीव दुःखिताः सन्ति। अस्य चलच्चित्रस्य कथा दम्पत्योः परितः परिभ्रमति दृश्यते। धर्मेन्द्र:, जया बच्चन:, शबाना आज़मी च अपि चलच्चित्रे महत्त्वपूर्णा भूमिकां निर्वहन्तः दृश्यन्ते ।