
युक्रेनदेशस्य अनेकनगरेषु मंगलवासरे रूसदेशः पुनः क्षेपणास्त्रप्रहारं कृतवान्। नाटो पोलैण्ड् देशे अस्मिन् आक्रमणे केचन रूसी-क्षेपणास्त्राः पतिताः । एतानि क्षेपणास्त्राणि पोलैण्ड्देशस्य प्रजेवेडोव-नगरस्य जनसङ्ख्यायुक्ते क्षेत्रे पतितानि सन्ति । अयं क्षेत्रः युक्रेनदेशस्य सीमायाः समीपे अस्ति । यस्य कारणेन २ जनाः मृताः । रूस-युक्रेन-आक्रमणे प्रथमवारं पोलैण्ड् देशे रूसी क्षेपणानि अवतरन्ति ।
आक्रमणानन्तरं पोलिशमाध्यमेन प्रकाशितानि चित्राणि। तेषु दृश्यते यत् यस्मिन् ग्रामे रॉकेटः पतितः तस्मिन् ग्रामे आपत्कालीनसेवावाहनानां गतिः वर्धिता अस्ति। पोलैण्ड्देशे रूसदेशस्य आक्रमणानन्तरं तनावः वर्धमानः अस्ति। रूस पुनः एकवारं युक्रेनस्य कीव्, लिव्, खार्किव्, पोल्टावा, ओडेस्सा इत्यादिषु अनेकनगरेषु १०० तः अधिकानि क्षेपणानि प्रहारितवान् ।
#BREAKING: US officials have confirmed Russian missiles have crossed into Poland – a NATO country.
Both Polish media and a senior US intelligence source have reported the strikes killed two people – in what is a serious development in the Russia Ukraine war. #9News pic.twitter.com/PRsReL4S9E
— 9News Australia (@9NewsAUS) November 15, 2022
आक्रमणानन्तरं पोलैण्ड्देशेन स्वसेनादलं तत्र प्रेषितम् अस्ति । इदानीं पोलैण्ड्-देशे क्षेपणास्त्रस्य पतनस्य वार्तायां अमेरिकी-रक्षाविभागेन तत्क्षणमेव मीडिया-माध्यमेभ्यः अवगतं कृतम् । अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत् वयं सूचनां संग्रहयामः, परन्तु नाटो-संस्था स्वस्य भूमिस्य प्रत्येकं इञ्चं रक्षिष्यति इति निश्चितम्।
पोलैण्ड्देशस्य विदेशमन्त्रालयेन अपि एतस्य आक्रमणस्य पुष्टिः कृता अस्ति । पोलैण्ड्-सर्वकारेण स्थितिं दृष्ट्वा आपत्समागमः कृतः । अस्य आक्रमणस्य अनन्तरं पोलैण्ड्-देशेन सैन्यसज्जता वर्धिता, सेनायाः सजगता च आदेशः दत्तः । पोलैण्ड्देशेन उक्तं यत् अस्य रॉकेट-आक्रमणस्य अनन्तरं नाटो लेखः प्रवर्तते वा न वा इति अपि अन्वेषणं कुर्वन् अस्ति । परन्तु पोलैण्ड्देशे पतितानि क्षेपणास्त्राणि रूसदेशः स्कन्धं संकुचितवान् अस्ति । पोलैण्ड्देशे आगच्छन्तीनां क्षतिचित्रेषु रूसीशस्त्रैः सह किमपि सम्बन्धः नास्ति इति रूसदेशः वदति।
The Pentagon cannot yet confirm or deny the information "about the fall of Russian missiles in Poland." “I don't want to speculate when it comes to our security commitments and Article 5. But we have made it crystal clear that we will protect every inch of NATO territory”. pic.twitter.com/qdCaRUz2FB
— NOËL 🇪🇺 🇺🇦 (@NOELreports) November 15, 2022
रूस पुनः युक्रेनदेशे आक्रमणं तीव्रं करोति
तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसदेशेन युक्रेनदेशस्य राजधानी कीव्, पश्चिमक्षेत्रे लिव्-नगरं, द्वितीयं बृहत्तमं खार्किव्-नगरं च क्रमशः शताधिकानि क्षेपणानि प्रहारितानि। ज़ेलेन्स्की इत्यनेन रूसदेशः आतङ्कवादीदेशः इति उक्तः । सः अवदत् यत् एतेषां क्षेपणास्त्रानाम् लक्ष्यं युक्रेनदेशस्य विद्युत्गृहं, विद्युत्प्रदायस्थानकानि, आपूर्तिरेखाः च सन्ति।
अस्य रूसी क्षेपणास्त्र आक्रमणस्य अनन्तरं युक्रेन अनेकेषु नगरेषु अन्धकारः अभवत् । विद्युत् आपूर्तिः स्थगितवती। कीव्-नगरे आवासीयभवनेषु रूसी-क्षेपणास्त्रैः प्रहारः कृतः । अस्मिन् आक्रमणे भवनानि त्रीणि पतितानि। रूसी-क्षेपणास्त्र-आक्रमणस्य कारणात् सम्पूर्णे युक्रेन-देशे दीर्घकालं यावत् वायु-आक्रमण-सायरन-इत्यस्य ध्वनिः भवति स्म ।
stray Russian missiles fall in Poland pic.twitter.com/XnU7O3nQ5J
— Ahmad Sarey El-Din (@SAREYELDIN) November 15, 2022