
-सूरसरोवरपक्षीविहारे जागरूकताशोभायात्रायाः गोष्ठ्याः च अभवत् आयोजनम्
उत्तरप्रदेशे पर्यटनस्य प्रचारार्थं राज्यस्य योगिसर्वकारेण बहवः प्रयत्नाः क्रियन्ते। धार्मिक-आध्यात्मिक-ऐतिहासिक-सांस्कृतिक-विरासतां रक्षणेन सह पर्यावरणपर्यटनस्य विषये अपि सर्वकारेण उपक्रमः कृतः अस्ति । एतन्निमित्तं सर्वकारेण पर्यावरणपर्यटनमण्डलस्य अपि गठनं कृतम् अस्ति । अस्मिन् प्रकरणे पर्यटनस्य ऋतोः आरम्भे आगराजनपदस्य कीठमस्थितं सूरसरोवरपक्षीविहारं, चम्बल–अभयारण्यस्य नदगवांक्षेत्रे पर्यावरणपर्यटनमहोत्सवस्य आयोजनं कृतम् ।
पर्यटनस्य सर्वेषां क्षेत्राणां प्रचारः
चम्बल-अभयारण्यस्य (वन्यजीव) जिलावन्याधिकारिणा दिवाकरश्रीवास्तवेन उक्तं यत् उत्तरप्रदेशसर्वकारेण पर्यटनस्य सर्वेषां क्षेत्राणां प्रचारः क्रियते, येन राज्यस्य अर्थव्यवस्थायां सुदृढीकरणं कर्तुं शक्यते । अस्यां श्रृङ्खलायां पर्यावरणपर्यटनस्य प्रवर्धनार्थं सर्वकारेण निरन्तरप्रयत्नाः क्रियन्ते । राज्यस्य वनसम्पत्त्याः, पक्षी–अभयारण्यस्य, राष्ट्रियोद्यानस्य च रक्षणेन सह अत्र पर्यटनस्य अपि वृद्धिः भवेत् इति सर्वकारस्य अभिप्रायः अस्ति । यथा संरक्षणस्य पर्यटनस्य च मध्ये समन्वयः भवति। अनेन सह मङ्गलवासरात् पर्यावरणपर्यटनस्य ऋतुः आरब्धः अस्ति।
पर्यावरणप्रेमिभिः निष्कासिता शोभायात्रा
आगराजनपदे कीठमस्थितं सूरसरोवरपक्षीविहारे पर्यावरणपर्यटनमहोत्सवः 2022-23तमस्य वर्षस्य आयोजनं कृतम् । महोत्सवे पर्यटकैः, छात्रैः, शिक्षकैः च सह सभायाः आयोजनं कृतम् । तेन सह पर्यटकान् पक्षीविहारस्य भ्रमणम् अपि कारितम् । अस्मिन् काले विद्यालयस्य बालकैः पर्यावरणप्रेमिभिः च एकः शोभायात्रा अपि निष्कासिता । तत्रैव चम्बल–अभयारण्यस्य नदगवांक्षेत्रे बाहक्षेत्रस्य विधायिका रानी पक्षालिकासिंहद्वारा पर्यावरणपर्यटनमहोत्सवस्य उद्घाटनं कृतम् ।
आगराजनपदे वर्धिष्यते रात्रिप्रवासः
दिवाकरश्रीवास्तवेन उक्तं यत् पर्यावरणपर्यटनं वर्धितुं पर्यटकान् आकर्षयितुम् आगराजनपदे विभागद्वारा चम्बलपर्यावरणपर्यटनपरिपथः सज्जीकृतः । तेनोक्तं यत् ताजमहलम् इत्यादीनि ऐतिहासिकस्मारकानि द्रष्टुं आगरानगरं लक्षशः पर्यटकाः आगच्छन्ति, किन्तु ते आगरे रात्रौ वासं न कुर्वन्ति । आगरा-नगरं परितः प्राकृतिकधरोहराणि अपि सन्ति । एतादृशे परिस्थितौ पर्यटकानाम् आकर्षणाय, पर्यावरणपर्यटनस्य प्रचारार्थं च चम्बलपर्यावरणपर्यटनपरिपथः सर्वोत्तमः अस्ति । अस्मिन् आगराजनपदे रात्रौ वासः अपि वर्धिष्यते ।
प्राकृतिकसुन्दरतायाः भवति प्रचारः
कीठमसूरसरोवरपक्षी–अभयारण्यस्य, भल्लूककेन्द्रस्य, गजकेन्द्रस्य, सिंहसफारी–इत्यस्य, चम्बलक्षेत्रस्य च सौन्दर्यम् एतस्मात् परिपथात् दृश्यते। घन्तिकः, मकरः और डॉल्फिन् च चम्बलक्षेत्रस्य आकर्षणकेन्द्रम् अस्ति । न केवलं भारतीयान् अपितु विदेशीयपर्यटकानाम् आकर्षणं करोति। चम्बल–अभयारण्ये पर्यटकानां कृते द्वौ बिन्दौ निर्धारितौ, यत्र ते तकनीकनौकाद्वारा विदेशीयप्रवासीपक्षिणः, मकराः, घन्तिकाः, कच्छपाः, डॉल्फिन् च द्रष्टुं शक्नुवन्ति । तेनोक्तं यत् ताज-स्थले प्रेम-कथाः दृष्ट्वा श्रुत्वा च पर्यटकाः यत् आरामं अन्विषन्ति, तत् चम्बलक्षेत्रे सिंहसफारी-इत्यस्मिन् क्षेत्रे प्राप्यते। उभौ अपि प्राकृतिकसौन्दर्ये एकादशाधिकौ स्तः । पर्यटनऋतौ अस्य परिपथस्य विषये अधिकाधिकं प्रचारः प्रसारः क्रियते । एतन्निमित्तं विश्रामालयानां भ्रमणसञ्चालकानां च सहयोगः अपि स्वीक्रियते ।