इरानस्य पश्चिमे इजिहनगरे बुधवासरे रात्रौ अज्ञाताः आक्रमणकारिणः अन्धविवेकीरूपेण गोलीकाण्डं कृतवन्तः। अस्मिन् घटनायां ५ जनाः मृताः अस्ति। अस्मिन् घटनायां १० जनाः अपि घातिताः सन्ति । आहतानाम् मध्ये पुलिसकर्मचारिणः अपि समाविष्टाः सन्ति। आक्रमणस्य कारणं स्पष्टीकर्तुं न शक्यते स्म, अधुना यावत् कोऽपि आतङ्कवादीसङ्गठनः अस्य आक्रमणस्य उत्तरदायित्वं न गृहीतवान्।
अज्ञाताः आक्रमणकारिणः मोटरसाइकिलद्वयेन सवाराः नगरस्य केन्द्रीयविपण्यं प्राप्तवन्तः। आक्रमणकारिणः आन्दोलनकारिणां, तत्र उपस्थितानां सुरक्षाबलानाञ्च उपरि गोलिकाप्रहारं कृतवन्तः। अस्मिन् प्रसङ्गे ५ जनाः मृताः, १० जनाः घातिताः । आहतानाम् समीपस्थे चिकित्सालये प्रवेशः कृतः। खुजेस्तान्-प्रान्तस्य राज्यपालः अवदत् यत् अस्मिन् आक्रमणे एकः बालकः, एकः महिला च सहितः पञ्च जनाः मृताः।
ईरानीमाध्यमानां अनुसारं बुधवासरे केचन आन्दोलनकारिणः अत्र समागताः आसन्, ते च सर्वकारविरोधिनाराः उद्घोषयन्ति स्म। अस्मिन् काले पुलिसेषु शिलापाताः अपि अभवन् । आन्दोलनकारिणः विकीर्णं कर्तुं पुलिसैः अश्रुवायुगोलानि अपि प्रहारितानि। स्थानीयमाध्यमानां मते पुलिसैः नियन्त्रणे कृतस्य विरोधस्य समये हिंसकसङ्घर्षाः अपि अभवन् । अधुना तस्मिन् एव स्थाने गोलीकाण्डः अभवत् ।
उल्लेखनीयम् यत् पूर्वं अक्टोबर्-मासस्य २६ दिनाङ्के इरान्-देशस्य शिराज-नगरात् अपि गोलाबारी-प्रहारस्य वार्ता बहिः आगता । तस्मिन् प्रसङ्गे १५ जनाः मृताः, प्रायः ४० जनाः घातिताः । अत्र ३ आक्रमणकारिणः जनसमूहे गोलीकाण्डं कृतवन्तः । घटना शिया समुदायस्य पवित्रस्थाने शाहचेरग इत्यत्र अभवत् । अस्य आक्रमणस्य उत्तरदायित्वं आतङ्कवादीसङ्गठनेन आईएसआईएस इत्यनेन गृहीतम् ।
वयं भवद्भ्यः वदामः यत् गतदिनानि यावत् इरान्-देशस्य विभिन्ननगरेषु हिजाब-विवादस्य विषये हिंसक-प्रदर्शनानि प्रचलन्ति । १३ सेप्टेम्बर् दिनाङ्के मेहसा अमिन् नामिका महिला हिजाबं सम्यक् न धारयति इति कारणेन पुलिसैः गृहीतवती । तस्य त्रयः दिवसाः अनन्तरं पुलिस-निग्रहे मृतः । ततः परं महसा समर्थने सम्पूर्णे विश्वे प्रदर्शनानि क्रियन्ते । इरान्देशे विगत २ मासेषु पुलिस-आन्दोलनकारिणां मध्ये अनेके संघर्षाः अभवन्, येषु दर्जनशः जनाः घातिताः अभवन् ।