
-राज्ये लव-जिहादस्य अपि प्रतिबन्धः अस्ति
उत्तराखण्डस्य मन्त्रिमण्डलस्य सभायां धर्मान्तरणकानूने कठोरपरिवर्तनं कृतम् अस्ति । बलात् परिवर्तनं जमानतरहित-अपराध-वर्गे एव स्थापितं अस्ति । अस्य अन्तर्गतं अपराधिनः १० वर्षाणां कारावासः भविष्यति। राज्ये बलात् धर्मान्तरणं प्रेम-जिहादं च प्रतिबन्धितम् अस्ति।
मुख्यमन्त्री पुष्करसिंहधामी अध्यक्षतायां अस्मिन् सत्रे कुलम् २६ प्रस्तावाः पारिताः। उत्तराखण्ड उच्चन्यायालयस्य नैनीतालतः हल्द्वानीनगरं प्रति स्थानान्तरणं भविष्यति इति अपि निर्णयः अभवत् । मुख्यमन्त्री धामी गतवर्षे उक्तवान् आसीत् यत् सः उत्तराखण्डपुलिसं बलात् धर्मान्तरणस्य, प्रेमजिहादस्य च विरुद्धं कठोरकार्याणि कर्तुं आदेशं दत्तवान्। तदा सः अपि उक्तवान् आसीत् यत् राज्यसर्वकारः बलात् धर्मान्तरणस्य विरुद्धं कानूनम् अधिकं कठोरं करिष्यति इति।
२०१८ तमस्य वर्षस्य एप्रिलमासे उत्तराखण्डसर्वकारेण उत्तराखण्डधर्मस्वतन्त्रताकानूनम् २०१८ पारितम् । अस्य अन्तर्गतं बलात् अथवा धोखाधड़ीरूपेण परिवर्तनस्य प्रकरणाः जमानतरहिताः अपराधाः इति गण्यन्ते, येन ५ वर्षपर्यन्तं कारावासः भवितुम् अर्हति ।
उल्लेखनीयम् यत् नवम्बर्-मासस्य १४ दिनाङ्के सर्वोच्चन्यायालयेन धमकेन वा लोभेन वा धर्मान्तरणं गम्भीरः विषयः इति उक्तम् । सोमवासरे याचिकायाः श्रवणकाले न्यायालयेन उक्तं यत् बलात् धर्मान्तरणं न केवलं धार्मिकस्वतन्त्रतायाः अधिकारस्य विरुद्धं भवितुम् अर्हति अपितु देशस्य सुरक्षायाः कृते अपि खतरा भवितुम् अर्हति।
केन्द्रस्य पक्षतः सॉलिसिटर जनरल तुषार मेहता उक्तवान् यत् धार्मिकपरिवर्तनस्य एतादृशाः प्रकरणाः आदिवासीक्षेत्रेषु अधिकतया दृश्यन्ते। अस्मिन् विषये न्यायालयः तम् पृष्टवान् यत् यदि एवम् अस्ति तर्हि सर्वकारः किं करोति इति। तदनन्तरं न्यायालयेन केन्द्रं अस्मिन् विषये ग्रहीतव्यानि पदानि स्वच्छं कर्तुं पृष्टम्। न्यायालयेन एतदपि उक्तं यत् संविधानस्य अन्तर्गतं धर्मान्तरणं वैधानिकं भवति, परन्तु बलात् धर्मान्तरणं न वैधानिकम्।
न्यायाधीशानां एम.आर.शाह-हिमाकोहली-योः पीठः केन्द्रसर्वकाराय बलात् धर्मान्तरणस्य विरुद्धं कठोरकार्याणि कर्तुं निर्देशं दत्तवती। कानूनस्य माङ्गल्यसम्बद्धे याचिकायाः विषये नवम्बर् २२ दिनाङ्कपर्यन्तं उत्तरं दातुं अपि आह। अस्य प्रकरणस्य अग्रिमः सुनवायी नवम्बर् २८ दिनाङ्के भविष्यति।