पेरुदेशे विमानदुर्घटना दृष्टा अस्ति। राजधानी लीमानगरे शुक्रवासरे धावनमार्गे अग्निशामकदलस्य टैंकरेन सह टकरावं जातम्। विमानस्य टकरावात् तत्क्षणमेव अग्निः अभवत् । अस्याः घटनायाः विडियो सामाजिकमाध्यमेषु अपि दृश्यते। विमानस्य सर्वे यात्रिकाः, चालकाः च सुरक्षिताः इति अधिकारिभिः उक्तम् । परन्तु अस्मिन् दुर्घटने अग्निशामकवाहने आरुह्य अग्निशामकद्वयं दुर्घटने मृतौ ।
घटनासम्बद्धाः बहवः भिडियाः दृश्यन्ते। विपरीतदिशातः आगच्छन्तं यात्रीविमानं अग्निशामकयन्त्रेण सह टकरां करोति इति भिडियायां दृश्यते। अस्मिन् समये विमानं धावनमार्गात् अपि उड्डीयते । टकरावस्य अनन्तरं तत्क्षणमेव विमानस्य दक्षिणपक्षे अग्निः गृह्णाति । टकरावस्य अनन्तरं कृष्णवर्णीयः घनः धूमः बहिः आगच्छति इति भिडियायां दृश्यते। तस्मिन् भिडियायां दृश्यते यत् ट्रकचालकः विमानं स्वं प्रति आगच्छन्तं दृष्ट्वा वाहनं विपर्ययितुं प्रयतितवान्, परन्तु तावत्पर्यन्तं विलम्बः जातः।
२ गम्भीरस्थितौ
लाटाम इत्यस्य अनुसारं जॉर्ज चावेज् अन्तर्राष्ट्रीयविमानस्थानके लीमा-जुलियाका-मार्गं प्रति गन्तुं विमानं LA 2213 इति ट्रकेन सह टकरावः अभवत् । घटनायाः अनन्तरं विमानचालकः तत्क्षणमेव यात्रीविमानं स्थगितवान् । तदनन्तरं उद्धारकार्यार्थं आपत्कालीनसेवाः तत्र प्रेषिताः । पेरुदेशस्य स्वास्थ्यमन्त्रालयस्य अनुसारं २० यात्रिकाणां चिकित्सालये चिकित्सा क्रियते, न्यूनातिन्यूनं द्वयोः स्थितिः गम्भीरा अस्ति। विमाने यात्रिकाः चालकदलस्य सदस्याः वा न मृताः ।
राष्ट्रपतिः शोकसंवेदनां प्रकटितवान्
मन्त्रालयेन अपि उक्तं यत् जॉर्ज चावेज् अन्तर्राष्ट्रीयविमानस्थानकात् ६१ जनाः समीपस्थेषु चिकित्सालयेषु, चिकित्सालयेषु च नीताः। परन्तु रायटर्-पत्रिकायाः कथनमस्ति यत् एतत् चोटकारणात् अस्ति वा सावधानतारूपेण कृतम् इति अद्यापि स्पष्टं न भवति। अस्मिन् सन्दर्भे पेरुदेशस्य राष्ट्रपतिः पेड्रो कास्टिलो अग्निशामकदलस्य द्वयोः कर्मचारिणः मृत्योः विषये शोकं प्रकटितवान् अस्ति। सः एकस्मिन् ट्वीट् मध्ये आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं प्रार्थितवान्