
दिल्लीनगरनिगमनिर्वाचने भाजपा पूर्णशक्तिं दत्तवती अस्ति। भाजपा २० तमे दिनाङ्कात् एमसीडी निर्वाचनस्य प्रचारं आरभते तथा च भाजपायाः राष्ट्रियाध्यक्षः जेपी नड्डा, रक्षामन्त्री राजनाथसिंहः च स्वयं भाजपायाः प्रचारं आरभन्ते। रविवासरे भाजपा १४ स्थानेषु रोडशो आयोजयिष्यति, यस्मिन् राष्ट्रियराष्ट्रपतिं विहाय केन्द्रीयमन्त्रिणः मुख्यमन्त्रिणः च भागं गृह्णन्ति।
२० दिनाङ्के रविवासरे भाजपा १४ स्थानेषु रोड शो करिष्यति। एषः रोड शो भाजपा राष्ट्राध्यक्षः जेपी नड्डा इत्यस्य नेतृत्वे भविष्यति। अस्य नाम विजय संकल्प रोड शो भविष्यति। अस्मिन् रोड शो इत्यस्मिन् केन्द्रीयमन्त्रिणः राजनाथसिंहः, हरदीपपुरी, गजेन्द्रशेखावतः, मीनाक्षी लेखी च अपि भागं गृह्णन्ति। एतेन सह भाजपा शासितराज्यानां ४ मुख्यमन्त्रिणः हेमन्तविश्वशर्मा, मनोहरलालखट्टर, पुष्करसिंहधामी, जयरामठाकुरः च दिल्लीनगरे रोड शो करिष्यन्ति। एते सर्वे रोडशो सायं ५ वादनानन्तरं भविष्यन्ति।
भाजपा १४ रोड शो करिष्यति तथा च के नेतारः कुतः करिष्यन्ति :
जेपी नड्डा राष्ट्रीय भाजपा राष्ट्रपति संगम विहार इत्यस्मिन् हमदर्दः वर्तते इत्यस्मात् जनचतुष्कं प्रति
राजनाथ सिंह रक्षामन्त्री रामपार्क रोड सर्वोत्तमम् नगरम्।
मनोहर लाल खट्टर, हरियाणा मुख्यमंत्री – रामदेव चौक, नरेला विधानसभा
पुष्कर सिंह धामी, मुख्यमन्त्री उत्तराखण्ड श्रीराम चौक पटपटगञ्ज सभायां
जयराम ठाकुर, सी. एम.हिमाचल प्रदेश हैदरपुर मार्केट
हेमंत बिस्वा शर्मा, असम इत्यस्य मुख्यमन्त्री, पंचम पुस्तक, घोण्डा सभा
हरदीप पुरी,केन्द्रीयमन्त्री रोहिणी क्षेत्रे करिष्यति
डॉ जितेन्द्र सिंह,केन्द्रीयमन्त्री भगत सिंह, बृहत्तरःकैलाश विधानसभा अहं रोड शो करिष्यामि
गजेन्द्र शेखावत केन्द्रीयमन्त्री मेहरौली विधानसभायां देवली,यावत् रोड शो करिष्यति
लक्ष्मीनगरगोष्ठी इत्यस्मिन् संबित पत्र
आदेश गुप्ता, दिल्ली बीजेपी अध्यक्ष, चांदनी चौक मुख्यालय
दिनेश लाल निरुहा,सांसद राजौरी गार्डन सभायाः मनसि
मीनाक्षी लेखी, केन्द्रीय मन्त्री करोल बाग इत्यस्मिन् रोड शो करिष्यति
भूपेंद्र चौधरी, उत्तर प्रदेश बीजेपी अध्यक्ष बाबरपुरते टर्मिनलतः रोडशो करिष्यन्ति