बीसीसीआई वरिष्ठचयनसमितेः अध्यक्षः चेतनशर्मा स्वपदात् निष्कासितः अस्ति। टी-२० विश्वकप-क्रीडायां भारतीयदलस्य असफलतायाः समयात् आरभ्य चेतनशर्मस्य उपरि खड्गः लम्बमानः आसीत् । गतशुक्रवासरे महत् निर्णयं कृत्वा बीसीसीआई सम्पूर्णं चयनसमित्याः निष्कासनं कृतवान्। एतेन सह चयनसमित्याः कृते नूतनानि आवेदनपत्राणि अपि बीसीसीआईद्वारा आरब्धानि सन्ति। आवेदनप्रदानस्य अन्तिमतिथिः २८ नवम्बरः अस्ति।
चेतनशर्मा इत्यस्य नेतृत्वे सम्पूर्णा चयनसमितिः स्वपदात् निष्कासिता अस्ति। अस्मिन् कुलम् चत्वारः सदस्याः आसन्, चेतनशर्मा (उत्तरक्षेत्रम्), हरविन्दरसिंहः (मध्यक्षेत्रम्), सुनीलजोशी (दक्षिणक्षेत्रम्), देबाशीषमोहन्ती (पूर्वक्षेत्रम्) च । टी-२० विश्वकप-क्रीडायां भारतीय-दलस्य महती पराजयः चेतन-शर्मा-इत्यस्य कृते समस्या अभवत् । चेतनशर्मा इत्यस्य कार्यकाले टीम इण्डिया टी-२० विश्व २०२२ इत्यस्य सेमीफाइनल्-क्रीडायां, विश्व-टेस्ट्-चैम्पियनशिप्-क्रीडायाः च अन्तिमपक्षे अपि पराजितः अभवत् । वरिष्ठचयनसमितेः अध्यक्षः चेतनशर्मा कः ? ज्ञातुम्।
१७ वर्षे पदार्पणम्
पञ्जाब-राज्यस्य लुधियाना-नगरे जन्म प्राप्य चेतनशर्मा केवलं १७ वर्षे एव टीम इण्डिया-क्रीडायां पदार्पणं कृतवान् । सः १९८३ तमे वर्षे डिसेम्बर्-मासस्य ०७ दिनाङ्के वेस्ट् इन्डीज-विरुद्धं प्रथमं एकदिवसीय-क्रीडां कृतवान् । तस्य जन्म १९६६ तमे वर्षे जनवरीमासे ०३ दिनाङ्के अभवत् । द्रुतगण्डकः चेतनशर्मा टेस्ट् क्रिकेट्-क्रीडायां एकवर्षेण अनन्तरमेव पदार्पणं कृतवान् । सः पाकिस्तानविरुद्धं टेस्ट्-क्रीडायाः पदार्पणं कृतवान् । सः प्रथमे एव ओवरे विकेटं गृहीतवान् ।
कथं आसीत् करियरम्
चेतनशर्मा अन्तर्राष्ट्रीयजीवने कुलम् ११ वर्षाणि यावत् क्रिकेट्-क्रीडां कृतवान् । अस्मिन् सः २३ टेस्ट्-क्रीडाः क्रीडितः, येषु सः ३५.४५ इति औसतेन ६१ विकेट्-क्रीडां कृतवान् । एतदतिरिक्तं सः ६५ एकदिवसीयक्रीडां कृत्वा ३४.८६ औसतेन ६७ विकेट् गृहीतवान् । महत्त्वपूर्णं यत् चेतनशर्मा १९८३ तमे वर्षे विश्वकपदलस्य भागः आसीत् यशपालशर्मा इत्यस्य भ्राता अस्ति ।