नव देहली। दिल्ली-एनसीआर-नगरे प्रदूषणं आतङ्कजनकं स्तरं प्राप्तवान् अस्ति । यथा यथा शिशिरः समीपं गच्छति तथा तथा प्रातःकाले धुमस्य स्थूलस्तरः दृश्यते । यस्य कारणात् राजधानीसहितानाम् एनसीआरक्षेत्रेषु जनाः विषाक्तवायुः खतरनाकधूमस्य च सामनां कुर्वन्ति। ये नित्यं स्वकार्यार्थं गृहात् बहिः गच्छन्ति तेषां कृते एषः दूषितः वायुः अधिकं भयङ्करः सिद्धः भवति । एतेन सह गृहे निवसतां कृते अपि महती समस्या अभवत् ।
यत् भवतः शरीरस्य अस्य खतरनाकस्य वायुप्रदूषणस्य विरुद्धं युद्धं कर्तुं साहाय्यं करिष्यति। सा कथयति यत् एतस्य प्रदूषितवायुना वयं श्वासद्वारा ओजोन, नाइट्रोजनडाय-आक्साइड्, डीजल-कणाः इत्यादीन् निःश्वासं कुर्मः। ये अस्माकं फुफ्फुसानां शरीरस्य च हानिं कुर्वन्ति। एतादृशे सति समये निवारकपरिहाराः भवतः कृते लाभप्रदाः सिद्धाः भवितुम् अर्हन्ति ।
हरिद्रा
प्रदूषणस्य विषाक्तप्रभावात् फुफ्फुसानां रक्षणे हल्दी बहु साहाय्यं करोति इति विशेषज्ञाः वदन्ति । यतः अस्मिन् शोथनिवारकगुणाः, कर्क्यूमिनसमासः च भवति । फुफ्फुसेषु उत्तेजनं, श्वसनकठिनता, वायुप्रदूषणजन्यकासः च निवृत्तिं प्राप्तुं शयनावसरे उष्णदुग्धेन सह मिश्रितं हल्दीं पिबन्तु।
तुलसी
तुलसी सेवनेन बहवः रोगाः सुलभतया निवारयितुं शक्यन्ते । तुलसीभक्षणेन शीतस्य, कासस्य, फुफ्फुसस्य च संक्रमणस्य समस्या दूरं भवति । चायस्य तुलसीपत्रं वा काचं वा सेवनेन वायुप्रदूषणेन उत्पद्यमानाः समस्याः परिहर्तुं शक्यन्ते । तेन सह तुलसीपत्राणां सेवनेन रोगप्रतिरोधकशक्तिः अपि सुदृढा भवति ।
मधु
वायुप्रदूषणस्य वर्धमानस्य स्तरस्य कारणात् कासस्य, कण्ठवेदनायाः च समस्या उत्पद्यते । अस्मात् उपशमं प्राप्तुं रात्रौ वा दिवा वा निद्रायाः पूर्वं मधुस्य सेवनं कर्तुं शक्यते । मधुः कृष्णमरिचचूर्णेन भृष्टा अदरकस्य च सह खादितुं शक्यते ।
हरितशाकानि
हरितपत्रशाकानि न केवलं वायुप्रदूषणाय अपितु स्वास्थ्याय अपि अतीव लाभप्रदानि सन्ति। विटामिन-के-तत्त्वानि हरितशाकेषु, धनियापत्रेषु, अमरन्थ-सागेषु, गोभीषु, शलजमेषु च दृश्यन्ते, ये वायुप्रदूषणेन उत्पद्यमानानां समस्यानां परिहाराय सहायकाः सिद्धाः भवितुम् अर्हन्ति
आर्द्रक
शिशिरे अदरकस्य सेवनेन रोगप्रतिरोधकशक्तिः उत्तमः, दृढः च भवति । वायुप्रदूषणजन्य शीतकासः, कण्ठवेदना च विहाय ऋतुसंक्रमणनिवारणे अदरकः अपि अतीव सहायकः भवति । अदरकं अस्माकं फुफ्फुसान् स्वस्थं स्थापयितुं साहाय्यं करोति। अदरकस्य चायरूपेण, काचरूपेण वा मधुना सह वा उपयोक्तुं शक्यते ।
पर्याप्तं जलसेवनम्
वायुप्रदूषणस्य वर्धनेन उत्पद्यमानानां समस्यानां परिहाराय शरीरे जलस्य अभावः न भवेत् इति विशेषज्ञाः उपदेशं ददति । यतः शरीरे यथायोग्यं जलं स्थापयित्वा चयापचयः न मन्दः भवति तथा च शरीरं स्वकार्यं उत्तमरीत्या कर्तुं समर्थं भवति
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कश्चित् प्रकारेण कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा चिकित्सकस्य परामर्शं कुर्वन्तु।