
मिस्रदेशे आयोजिते पर्यावरणसम्मेलने विकसिताः (समृद्धाः) देशाः वातावरणस्य स्वच्छतायै विकासशीलदेशानां, निर्धनदेशानां च साहाय्यं कर्तुं सज्जाः न सन्ति।
पर्यावरणसुधारघोषणायां सहमतिः न भवति इति कारणेन सम्मेलनस्य एकदिनस्य विस्तारः कृतः अस्ति। अधुना शनिवासरे सम्मेलनस्य समापनम् भविष्यति। गुरुवासरे संयुक्तराष्ट्रसङ्घतः यः मसौदाः आगतः तस्मिन् अधिकांशं तानि एव वचनानि सन्ति ये २०२१ तमे वर्षे ग्लास्गो-सम्मेलने उक्ताः आसन् ।
शुक्रवासरस्य मसौदे केचन नूतनाः बिन्दवः समाविष्टाः आसन्। अस्मिन् पर्यावरणकारणात् क्षतिग्रस्तानां दरिद्रदेशानां आर्थिकसाहाय्यं विस्थापनपीडितानां साहाय्यं च कर्तुं निर्णयः कृतः अस्ति । परन्तु विकसितदेशाः विशेषतः अमेरिकादेशः जलप्लावनेन, मध्यमतूफानादिभिः विस्थापितानां साहाय्यं कर्तुं असहमतः आसीत् । एतेन विश्वे सामान्यऋतुपरिवर्तनेषु सहायतां कर्तुं ते कानूनानुसारं उत्तरदायी भविष्यन्ति इति उक्तवान्।
भारतसहिताः बहवः विकासशीलाः, निर्धनाः च देशाः चिरकालात् एतादृशेषु विषयेषु साहाय्यं याचन्ते । तैलस्य, गैसस्य, अङ्गारस्य च उपयोगं चरणबद्धरूपेण समाप्तुं भारतस्य प्रस्तावस्य मसौदे अवहेलना कृता अस्ति । विकसितदेशैः अपि पर्यावरणसुधारार्थं धनस्य, प्रौद्योगिक्याः च विकासशीलदेशानां, निर्धनदेशानां च माङ्गल्याः अवहेलना कृता अस्ति । सम्मेलने विकसितदेशाः सर्वाधिकं हानिकारकवायुं उत्सर्जयन्ति इति २० देशानाम् सूचीं कृत्वा तेषां कृते नूतनानि ईंधनस्य उपयोगनियमानि निर्मातुं कदमम् अकुर्वन्
भारतं चीनं च अस्मिन् सूचौ अन्तर्भवति । एवं कृत्वा विकसितदेशाः विगतदशकेषु पर्यावरणस्य हानिम् अकुर्वन् स्वकर्माणि आच्छादयित्वा भारतं चीनं च उत्तरदायी कर्तुं प्रयतन्ते स्म । परन्तु भारतस्य चीनस्य च प्रबलविरोधात् विकसितदेशानां एषः प्रयासः सफलः न अभवत् ।
संयुक्तराष्ट्रसङ्घस्य मसौदे वायुमण्डलस्य तापमानं १.५ डिग्री सेल्सियसं स्थापयितुं हानिकारकवायुनां उत्सर्जनं न्यूनीकर्तुं प्रभावीप्रयत्नाः आह्वयन्ति । यदि वायूनां उत्सर्जनं न्यूनं न भवति तर्हि दुष्प्रभावस्य विषये चेतयति। विकसितदेशाः अस्मिन् सम्मेलने विकासशीलानाम्, निर्धनदेशानां च पर्यावरणसुधारार्थं धनस्य माङ्गल्याः विषये अपि चर्चां न कृतवन्तः, यदा तु सम्मेलनस्य कार्यसूचौ अयं विषयः समाविष्टः आसीत्।
विकसितदेशैः २००९ तमे वर्षे सिद्धान्ततः आर्थिक-तकनीकी-सहायतायाः प्रस्तावः स्वीकृतः आसीत्, यः २०२० तमे वर्षात् दातव्यः आसीत् । २०१५ तमे वर्षे हस्ताक्षरिते पेरिस्-सम्झौते अपि प्रतिवर्षं १०० अरब-डॉलर्-रूप्यकाणां एतस्य साहाय्यस्य उल्लेखः अस्ति । परन्तु विकसितदेशाः तत् दातुं न आरब्धवन्तः ।
इदानीं ते तस्य साहाय्यस्य विषये चर्चां कर्तुम् अपि न इच्छन्ति। विकसितदेशाः तैलस्य, गैसस्य च उपयोगं चरणबद्धरूपेण समाप्तुं प्रस्तावे अपि मौनम् एव सन्ति । विशेषज्ञाः आश्चर्यजनकप्रवृत्तिः इति वदन्ति। संयुक्तराष्ट्रसङ्घस्य नवीनतमस्य मसौदे अमेरिका, यूरोपीयसङ्घः, अनेकेषां विकासशीलदेशाः च समर्थिताः सन्ति ।