असमस्य गौहाटी उच्चन्यायालयेन आरोपिणां गृहेषु बुलडोजर-कार्यवाही-प्रकरणे suo moto-संज्ञानं गृहीत्वा राज्यसर्वकारात् प्रतिक्रिया याचिता अस्ति। न्यायालयेन राज्यसर्वकारेण पृष्टं यत् केन कानूनानुसारं एतादृशी बुलडोजरकार्यवाही कृता?
गुरुवासरे (17 नवम्बर) गुवाहाटी उच्चन्यायालयस्य मुख्यन्यायाधीशः आर एम छाया, न्यायाधीशः सौमित्र सैकिया च पञ्चानां अभियुक्तानां गृहेषु पुलिस अधीक्षकेन कृतस्य बुलडोजरकार्याणां विषये राज्यसर्वकारात् प्रतिक्रियां याचितवन्तौ। येषां अभियुक्तानां गृहाणि बुलडोजरेण पातितानि तेषां आरोपः अस्ति यत् ते पुलिस-स्थानके अग्निप्रहारं कृतवन्तः।
उच्चन्यायालयेन सर्वकारस्य वकिलस्य समक्षं एतत् उक्तम्
राज्यसर्वकारस्य वकिलः सपाद्वारा कृतस्य कार्यवाहीविषये न्यायालयं प्रति प्रतिवेदनं प्रदत्तवान्। अस्मिन् विषये न्यायालयः सर्वकारस्य वकिलं अवदत् यत्, “भवन्तः (राज्यसर्वकारः) अस्मान् किमपि आपराधिकं नियमं दर्शयन्ति, यस्य अन्तर्गतं पुलिस अपराधस्य अन्वेषणं कुर्वन् विना किमपि आदेशं बुलडोजरेण व्यक्तिं उत्थापयितुं शक्नोति।”वकीलः स्पष्टीकर्तुं प्रयतितवान् यत् एतत् कर्म कस्यचित् व्यक्तिस्य उत्थापनं न आसीत् ।
मुख्यन्यायाधीशः विनोदेन अवदत् यत्, “सः सपा भवेत् किन्तु भवतः उच्चतराधिकारिणां अपि कानूनस्य परिधिं गन्तुम् आवश्यकम्। सः पुलिसविभागस्य प्रमुखः अस्ति, केवलं यतोहि सः कस्यचित् गृहे प्रवेशं कर्तुं न शक्नोति। अस्मिन् देशे कोऽपि सुरक्षितः नास्ति यदि एतादृशं कार्यं अनुमतम् अस्ति” इति ।
मम करियर-जीवने एतादृशं प्रकरणं कदापि न दृष्टवान् – मुख्यन्यायाधीशः
कथितं यत् सपा नगांवमण्डलस्य बटाद्रवापुलिसस्थानके अग्निप्रहारस्य आरोपितानां पञ्चानां मुस्लिम-आरोपितानां गृहे बुलडोजर-वाहनानि धावितुं आदेशं दत्तवान् आसीत्। अस्मिन् प्रसङ्गे एकः ग्रामवासी पुलिस-निग्रहे मृतः । सुनवायीकाले पीठिका पृष्टवती यत् अस्मात् कार्यवाहीपूर्वं किमपि अनुमतिः गृहीता वा इति। अस्मिन् विषये वकिलः अवदत् यत् गृहस्य अन्वेषणार्थं अनुमतिः प्राप्ता अस्ति। पुलिसकार्याणां प्रकारेण पीठिका अत्यन्तं आश्चर्यं प्रकटितवती। मुख्यन्यायाधीशः टिप्पणीं कृतवान् यत्, “कमपि मम सीमितजीवने एतादृशं प्रकरणं न श्रुतम् । मया न दृष्टं यत् कश्चन पुलिस-अधिकारी अन्वेषण-आज्ञारूपेण बुलडोजर-वाहनं चालयति।
मुख्यन्यायाधीशः अपि अवदत् यत् केवलं अन्वेषणस्य आडम्बरेण पुलिसैः कस्यचित् गृहात् उद्धृतुं न शक्यते। पीठिका अवदत्, “श्वः यदि कोऽपि बलात् अस्मिन् न्यायालये प्रविशति तर्हि भवन्तः तं बहिः निष्कासयन्ति वा तस्य उपविष्टस्य कुर्सीयाम् उन्मूलनं कर्तुं आरभन्ते वा? एतादृशं प्रकरणं न श्रुतवान्।
‘रोहितशेट्टी इत्यस्मै कथां ददातु, चलचित्रं निर्मितं भविष्यति’।
मुख्यन्यायाधीशः लघुतरनाडीयाम् अवदत्, “हिन्दीचलच्चित्रेषु अपि एतत् न दृष्टम् । भवतः SP इत्यस्य कथां चलच्चित्रनिर्देशकं रोहितशेट्टी इत्यस्मै ददातु, कदाचित् सः तस्य (SP) इत्यस्य उपरि उत्तमं चलच्चित्रं निर्मास्यति।
पीठिका पुलिस-कार्याणां तुलनां गैङ्ग-युद्धेन सह अपि कृतवती । मुख्यन्यायाधीशः अवदत् यत्, “एतत् गिरोहयुद्धम् अस्ति वा पुलिसकार्याणि वा ? यदि गिरोहयुद्धं भवति तर्हि एकः पुरुषः अन्यस्य गृहं नाशयति परन्तु अस्माभिः एतादृशी पुलिसकर्म न दृष्टा।
न्यायालयः अन्ततः अवदत्
मुख्यन्यायाधीशः छायाः अपि अवदत् यत् लोकतान्त्रिकदेशे एतादृशानि कार्याणि अनुमन्यन्ते इति। सः अवदत्, “नियमः व्यवस्था च, एते शब्दाः प्रयोजनार्थं प्रयुक्ताः सन्ति। वयं लोकतान्त्रिकव्यवस्थायां स्मः, तत् भवद्भ्यः वक्तुं पर्याप्तम्। अधुना तस्मात् बहिः गन्तुं मार्गं अन्वेष्टुम्।
पीठिका सर्वकारस्य वकिलं पुलिसमहानिदेशकं एतस्य घटनायाः विषये सूचयितुं पृष्टवती। पीठिका अवदत् यत्, “एतत् विषये डीजीपी ज्ञापयतु, अन्यथा एषः विषयः समाधानं न प्राप्स्यति, अवगच्छन्तु च यत् एषः विधिव्यवस्थायाः नियन्त्रणस्य मार्गः नास्ति” इति । भवन्तः कस्यचित् व्यक्तिस्य पक्षतः कृतेषु अपराधेषु अभियोगं कर्तुं शक्नुवन्ति । कस्यचित् गृहे बुलडोजरस्य उपयोगस्य अधिकारः पुलिसाय केन दत्तः?अधुना अस्मिन् विषये अग्रिमः सुनवायी १३ दिसम्बर् दिनाङ्के भविष्यति।