
प्रधानमन्त्री नरेन्द्रमोदी अद्य इटानगरस्य होलाङ्गी इत्यत्र अरुणाचलप्रदेशस्य प्रथमं ग्रीनफील्ड् विमानस्थानकं ‘डोनी पोलो विमानस्थानकम्’ उद्घाटितवान्।उद्घाटनसमारोहे पीएम मोदी उदान ब्रोशरस्य विमोचनं कृतवान्। अपि च, ६०० मेगावाट्-शक्तियुक्तं ‘कामेङ्ग-जलविद्युत्-केन्द्रम्’ राष्ट्राय समर्पितवान् । २०१९ तमे वर्षे पीएम मोदी इत्यनेन होलाङ्गी-नगरे ग्रीनफील्ड्-विमानस्थानकस्य निर्माणस्य आधारशिला स्थापिता आसीत् ।
पीएम मोदी उक्तवान् यत् भवान् जानाति यत् अस्माभिः कार्यसंस्कृतिः आनिता। यत्र वयं येषां परियोजनानां आधारशिला स्थापितवन्तः तेषां उद्घाटनं कुर्मः। इदमपि उक्तं यत् इदानीं ‘अलम्बित-लम्बन-भ्रमण’ इति युगः गतः।
डोनी पोलो विमानस्थानकस्य उद्घाटनसमारोहे केन्द्रीयमन्त्री किरेन् रिजिजुः अवदत् यत् अस्माकं राज्यस्य राजधानीयां विमानस्थानकं भवतु इति अस्माकं स्वप्नम् अस्ति। अद्य पीएम मोदी इत्यस्य प्रयत्नेन सः स्वप्नः साकारः अभवत्। अस्य विमानस्थानकस्य निर्माणार्थं तेन विशेषनिर्देशाः दत्ताः ।
आधिकारिकवक्तव्यस्य अनुसारं होलोङ्गीनगरस्य टर्मिनल् इत्यस्य निर्माणं प्रायः ९५५ कोटिरूप्यकाणां व्ययेन कृतम् अस्ति । अस्य क्षेत्रफलं ४१०० वर्गमीटर् अस्ति, प्रतिघण्टां २०० यात्रिकाणां अधिकतमक्षमता च अस्ति ।
६९० एकराधिकक्षेत्रे निर्मितम् एतत् विमानस्थानकम्
अरुणाचलप्रदेशस्य प्रथमः ग्रीनफील्ड् विमानस्थानकम् अयं विमानस्थानकम् अस्ति । ६९० एकराधिकक्षेत्रे ६४० कोटिरूप्यकाणां व्ययेन अस्य निर्माणं कृतम् अस्ति । अयं विमानस्थानकः २३०० मीटर् व्यासस्य धावनमार्गेण सह सर्वेषां मौसमसञ्चालनानां कृते उपयुक्तः अस्ति ।
अरुणाचलप्रदेशस्य इटनगरात् आरभ्य अद्य गुजरातनगरे निर्वाचनसभासु पीएम नरेन्द्रमोदीयाः भ्रमणस्य समाप्तिः भविष्यति
डोनी पोलो विमानस्थानक अरुणाचलस्य तृतीयः परिचालनविमानस्थानकः
आधिकारिकवक्तव्ये उक्तं यत् विमानस्थानकस्य टर्मिनल् आधुनिकभवनम् अस्ति। एतत् ऊर्जादक्षतां, नवीकरणीय ऊर्जां, संसाधनानाम् पुनःप्रयोगं च प्रवर्धयति । डोनी पोलो विमानस्थानकं अरुणाचलप्रदेशस्य तृतीयं परिचालनविमानस्थानकं भविष्यति। एतेन सह देशस्य ईशानप्रदेशे कुलविमानस्थानकसङ्ख्या १६ यावत् गमिष्यति । १९४७ तः २०१४ पर्यन्तं पूर्वोत्तरे केवलं नव विमानस्थानकानि निर्मिताः । ततः परं अष्टवर्षेभ्यः अल्पे काले मोदीसर्वकारेण पूर्वोत्तरे सप्त विमानस्थानकानि निर्मिताः।
पूर्वोत्तरे २०१४ तः विमानयानानां वृद्धिः अभवत् ।
मिजोरम, मेघालय, सिक्किम, अरुणाचलप्रदेश, नागालैण्ड् इत्यादिषु पञ्चसु पूर्वोत्तरराज्येषु विमानस्थानकेषु ७५ वर्षेषु प्रथमवारं विमानयानं आरब्धम् अस्ति पूर्वोत्तरे अपि २०१४ तः विमानस्य गतिः ११३ प्रतिशतं वर्धिता इति वक्तव्ये उक्तम्। २०१४ तमे वर्षे प्रतिसप्ताहं ८५२ तः २०२२ तमे वर्षे १८१७ प्रतिसप्ताहं यावत् वर्धितः अस्ति ।
अस्य विमानस्थानकस्य नाम सूर्यचन्द्रयोः सह सम्बद्धम् अस्ति ।
अस्य विमानस्थानकस्य नाम अरुणाचलप्रदेशस्य परम्परां समृद्धं सांस्कृतिकविरासतां च प्रतिबिम्बयति, सूर्यस्य (डोनी) चन्द्रस्य (पोलो) च प्रति युगपुरातनस्य देशीयाः श्रद्धां च प्रतिबिम्बयति।