प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशाय महत् उपहारं दत्त्वा प्रथमं ग्रीनफील्ड् विमानस्थानकं उद्घाटितवान्। अस्मिन् काले सः जनान् सम्बोधयन् अभिनन्दनम् अपि अकरोत् । पीएम इत्यनेन २०१९ तमे वर्षे अस्य विमानस्थानकस्य आधारः स्थापितः आसीत्, यत् ६४५ कोटिरूप्यकाणां व्ययेन सम्पन्नम् अस्ति ।
प्रधानमन्त्री नरेन्द्र मोदी अरुणाचलप्रदेशस्य इटनगरस्थ ६०० मेगावाट् जलविद्युत्केन्द्रं राष्ट्राय समर्पितवान्। पीएम मोदी स्वसम्बोधने उक्तवान्, भवान् जानाति यत् वयं कार्यसंस्कृतिं आनयामः, यत्र वयं येषां परियोजनानां आधारशिला स्थापितवन्तः तेषां उद्घाटनं कुर्मः। ‘अलम्बितः, लम्बमानः, भ्रमः’ इति युगः गतः।
पूर्वं केवलं निर्वाचनं जितुम् एव प्रयत्नाः कृताः परन्तु अधुना- PM
पीएम मोदी इत्यनेन अग्रे उक्तं यत् अस्माकं स्वप्नः केवलं माँ भारती इत्यस्याः एव अस्ति, अरुणाचलस्य एतस्याः उपलब्धेः कृते सम्पूर्णं पूर्वोत्तरं अभिनन्दनम्, पूर्वं जनाः केवलं अत्रैव निर्वाचनं जितुम् प्रयतन्ते स्म। अधुना च वातावरणं परिवर्तते। अधुना न केवलं प्रयासः अपितु विकासः अपि दृश्यते।
अरुणाचलप्रदेशम् आगत्य स्वस्य प्रसन्नतां प्रकटयन् पीएम अवदत् यत्, यदा कदापि अहं अरुणाचलप्रदेशम् आगच्छामि तदा अहं नूतनं उत्साहं, ऊर्जां, उत्साहं च स्वेन सह गृह्णामि। अरुणाचलजनानाम् मुखेषु कदापि उदासीनता निराशा च न भवति, अनुशासनं किम्? अत्र प्रत्येकस्मिन् पुरुषे गृहे च एतत् दृश्यते ।
स्वप्न पूर्ण – केन्द्रीय मंत्री किरेन रिजिजु
अस्मिन् कालखण्डे अरुणाचलप्रदेशस्य इटनगरनगरे डोनीपोलोविमानस्थानकस्य उद्घाटनसमारोहे केन्द्रीयमन्त्री किरेन् रिजिजुः भागं गृहीतवान् । सः अवदत्, अस्माकं स्वप्नः आसीत् यत् अस्माकं राज्यस्य राजधानीयां विमानस्थानकं निर्मितं भवतु, अद्य सः स्वप्नः पीएम मोदी इत्यस्य प्रयत्नेन साकारः अभवत्। अस्य विमानस्थानकस्य निर्माणार्थं तेन विशेषमार्गदर्शिकाः दत्ताः ।