
भारते क्रिकेट् नियन्त्रणमण्डलं चयनसमित्याः निष्कासनानन्तरं अन्यं महत् निर्णयं कर्तुं प्रवृत्तम् अस्ति। टी-२०-दले नूतनं कप्तानम् आनयितुं सह दलस्य कृते पृथक् मुख्यप्रशिक्षकस्य नियुक्तेः चर्चा अस्ति । सम्प्रति राहुलद्रविदः त्रयोऽपि प्रारूपेषु भारतीयदलस्य प्रशिक्षणं ददाति, परन्तु शीघ्रमेव द्रष्टुं शक्यते यत् द्रविडस्य कार्यं टेस्ट्-एकदिवसीय-क्रीडासु एव सीमितं भविष्यति । टी-२० विश्वकपद्वयेषु क्रमशः निराशः भूत्वा अधुना बोर्डः एतत् प्रारूपं सर्वथा भिन्नरूपेण चालयितुं विचारयति।
बीसीसीआई-अधिकारी अवदत् यत्, “अस्माभिः निरन्तरं हानिः कर्तुं न शक्यते अधुना वयं किमपि अवसरं ग्रहीतुं न इच्छामः। वयं रोहितशर्मा इत्यनेन सह वार्तालापं कुर्मः, सः च टी-२० प्रारूपेण नूतनकप्तानरूपेण नियुक्तः भवितुं सहजः अस्ति।वयं अपि तथैव करिष्यामः राहुलेन सह।सः महती आख्यायिका इति न संशयः, परन्तु अस्मिन् क्षणे तस्य उपरि बहु भारः अस्ति अतः वयं तस्य न्यूनीकरणं कर्तुम् इच्छामः।वयं तस्य शीघ्रमेव मिलिष्यामः।
धोनीं टी-२०-दले योजयितुं सज्जता प्रचलति
धोनीं भारतीयटी-२०-दले आनेतुं सज्जता प्रचलति।भारतीयप्रीमियरलीगस्य आगामिसीजनं क्रीडित्वा धोनी क्रिकेट्-क्रीडायाः निवृत्तः भविष्यति इति विश्वासः अस्ति तथा च बीसीसीआइ-संस्था एतत् अवसरं न त्यक्तुम् इच्छति। धोनी एतत् क्रीडां बहु सम्यक् अवगच्छति, सः क्रीडकान् तदर्थं सम्यक् सज्जीकर्तुं शक्नोति। धोनीं दलस्य क्रिकेट्-निदेशकं कर्तुं सज्जता प्रचलति, यदि सः आगच्छति तर्हि तस्मै कतिपयान् क्रीडकान् समर्पितं भविष्यति, येषां संस्कारं कर्तव्यं भविष्यति।