अर्जुन कपूरः अवदत् यत् शाहरुखखानः भारतस्य परिचयः नास्ति। अर्जुन कपूरः एकं आयोजनं प्राप्तवान् आसीत्, यत्र तस्मै केचन प्रश्नाः पृष्टाः अधुना तस्य प्रतिक्रियारूपेण किं उक्तं इति विषये बहु चर्चा भवति। विवाहात् पूर्वं अर्जुनस्य शारीरिकसम्बन्धस्य बहुसहभागिनां च विषये प्रश्नः कृतः आसीत् ।
अर्जुन कपूरः तासु अभिनेतासु अन्यतमः अस्ति यः स्वस्य करियरस्य, स्वस्य चलच्चित्रस्य च अपेक्षया अधिकं स्वस्य व्यक्तिगतजीवनस्य कृते शीर्षकेषु एव तिष्ठति । केचन जनाः तस्य अभिनयस्य कृते ट्रोल् कुर्वन्ति तथापि तस्य व्यक्तिगतजीवने प्रेमजीवने च बहु आलोचनानां सामना कर्तव्यः भवति । तथापि बहुवारं अर्जुनः अपि एतेषु विषयेषु दृढ उत्तराणि ददाति। अद्यैव एकस्मिन् कार्यक्रमे कश्चन अर्जुनं बहुसहभागिभिः सह विवाहपूर्वं यौनसम्बन्धस्य विषये पृष्टवान्, तस्मै अर्जुनः उत्तरितवान् यत् शाहरुखखानः भारतस्य परिचयः नास्ति इति। अस्मिन् अर्जुनस्य वचने कोलाहलः भवति। समग्रं द्रव्यं किम् इति ज्ञातुम्।
बहुसहभागिनां विवाहपूर्वमैथुनस्य च विषये उत्थापिताः प्रश्नाः
वस्तुतः अर्जुन कपूरः एकस्मिन् कार्यक्रमे प्राप्तवान् आसीत्, यत्र शाहरुखखानस्य उद्धरणं दत्त्वा भारतीयसंस्कृतेः विवाहपूर्वस्य च यौनसम्बन्धस्य विषये प्रश्नः कृतः आसीत् । अर्जुनं कथितं यत् भारते एकस्त्रीसंस्कृतिः अस्ति, यत्र विवाहात् पूर्वं यौनसम्बन्धः नास्ति, शाहरुखखानस्य वचनं च योजयित्वा यत् ‘वयं एकवारं जीवामः, एकवारं म्रियमाणाः विवाहं कुर्मः (प्रेम) अपि तथैव कुर्मः’ इति क्रियते, न च शक्यते एकादशाधिकाः भागिनः सन्ति, एषा भारतस्य तादात्म्यं। सः पृष्टः यत् एतेषु विषयेषु सः किं चिन्तयति।
अर्जुन उवाच- शाहरुखखानस्य संवादः भारतस्य परिचयः नास्ति
अर्जुनः पृष्ठतः गत्वा पृष्टवान् यत् देशस्य कृते एषा तादात्म्यं केन निर्मितवती इति। यस्मिन् विषये संवाददाता उक्तवान् – शाहरुख खान। अर्जुनः तत्क्षणमेव प्रतिवचनं दत्त्वा अवदत् (मजाकेन) – शाहरुखखानः भारतस्य परिचयः नास्ति।
अर्जुनः अवदत् – विवाहस्य निर्णयः करणं महती कार्यम् अस्ति
अर्जुनकपूरः अपि शाहरुखः चलच्चित्रप्रचाराय एतादृशं विचारं दातुं न शक्नोति इति विश्वासं कर्तुं न अस्वीकृतवान् । अर्जुनः अवदत्, ‘व्यक्तिगतजीवने बहवः उत्थान-अवस्थाः सन्ति।’ भवन्तः बहुजनं मिलन्ति, बहु सम्पर्कं च कुर्वन्ति। विवाहं कर्तुं निश्चयं कृत्वा महती कार्या भवति। सम्बन्धे भवितुं महती समस्या, परन्तु विवाहः इव महत् न। एतानि तत्पदं प्राप्तुं प्रक्रियाः सन्ति ।
१८-२० वर्षे प्रेमविषये किं जानासि ?
अर्जुनः अवदत्, ‘अस्मात् पूर्वं यदि भवान् अतीव जिज्ञासुः अस्ति, जीवनस्य अन्वेषणं कर्तुम् इच्छति च तर्हि ततः पूर्वं व्यक्तिं मिलित्वा एव विवाहः भविष्यति वा इति निर्णयं कर्तुं न शक्नोति। १८-२० वर्षे प्रेमविषये किं जानासि ? कदाचित् भवन्तः एतत् सत्यम् इति अनुभवन्ति, तदा भवन्तः अवगच्छन्ति यत् भवन्तः स्वस्य करियरस्य विषये एव ध्यानं दातव्याः अथवा एतेन सम्बन्धेन सह जीवितुं न शक्नुवन्ति यतोहि केचन विषयाः कार्यं न कुर्वन्ति। अथवा संकेतः क्रियते, किमर्थं न भविष्यति ? तथा च यावत् बहुभागिनां विषयः अस्ति, एषः वीडियोक्रीडा नास्ति। अत एव भवतः प्रश्नं परिवर्तयतु तदा भवतः तार्किकम् उत्तरं प्राप्स्यति