
मन्दतायाः शब्दः सम्पूर्णे विश्वे श्रूयते। अमेरिकादेशस्य बहवः बृहत् सामाजिकमाध्यममञ्चाः, निगमकम्पनयः चस्वकर्मचारिणां परिच्छेदनं आरब्धवान् अस्ति। फेसबुकस्य मूलकम्पनी मेटा इति ट्विटर इत्येतत् बहवः रोचन्तेकम्पनीभिः स्वकर्मचारिणां परिच्छेदनं आरब्धम् अस्ति। अस्य कारणात् जनानां कृते रोजगारसंकटः उत्पन्नः आरब्धः अस्ति ।
एतादृशे परिस्थितौ भारतीयविशालकायः टाटा इत्यनेन एतादृशानां बृहत्कम्पनीनां कर्मचारिणां कृते सहायताहस्तः प्रसारितः अस्ति । टाटा मोटर्स् इत्यनेन मेटा, ट्विट्टर् इत्यस्मात् निष्कासितानां कर्मचारिणां कृते स्वस्य ब्रिटिशसहायकसंस्थायाः जगुआर लैण्ड् रोवर इत्यस्य कार्याणि प्रस्तावितानि।
एकस्याः प्रतिवेदनस्य अनुसारं विश्वस्य बृहत्-टेक्-कम्पनीभ्यः निष्कासितानां कर्मचारिणां कृते जगुआर-लैण्ड्-रोवर-इत्येतत् स्वर्णमयं कार्यस्य अवसरं आनयति। अधुना ट्विट्टर्, मेटा इत्यादिभ्यः बृहत्कम्पनीभ्यः निष्कासितानां कर्मचारिणां कृते अनेकविभिन्नविभागेषु कार्याणि प्रदत्तानि भविष्यन्ति। अस्मिन् अभियांत्रिकीसेवायाः सह अङ्कीयसेवासु कार्यं कुर्वन्तः जनाः अपि समाविष्टाः सन्ति ।
ज्ञातव्यं यत् कति जनान् टाटा मोटर्स् जगुआरं दातव्यम्
वयं भवद्भ्यः वदामः यत् टाटा मोटर्स् इत्यस्य जगुआर लैण्ड रोवर इत्यनेन उक्तं यत् एतेन विभिन्नक्षेत्रेषु कार्यं कुर्वतां बहवः जनाः रोजगारं प्राप्नुयुः। सम्प्रति ८०० नूतनानि कार्याणि सृजति इति कम्पनी प्रतिज्ञां कृतवती अस्ति । अस्मिन् Data Scientist, Machine Learning, Electrification, Cloud Software, Artificial Intelligence तथा Autonomous Driving इत्यादीनां अनेकक्षेत्राणां जनानां कृते कार्यस्य अवसराः प्राप्ताः। अमेरिका, ब्रिटेन, भारत, चीन, हङ्गरी, आयर्लैण्ड् इत्यादिषु अनेकेषु देशेषु ८०० जनानां कार्याणि दास्यति इति कम्पनी दावान् कृतवती अस्ति।
एप्पल् भारते बम्पर जॉब् दास्यति
एतेन सह भारते अपि शीघ्रमेव कार्यस्य अवसराः उद्भवितुं गच्छन्ति। iPhone निर्माता एप्पल् इत्यनेन बेङ्गलूरुनगरस्य होसुर् इत्यस्य समीपे स्वस्य कारखानम् निर्मितम्, एतस्य माध्यमेन भारते सहस्राणि जनानां कार्याणि दास्यति। अस्मिन् विषये सूचनां दत्त्वा दूरसंचार-प्रौद्योगिक्याः मन्त्री अश्विनीवैष्णवः अवदत् यत् देशे सर्वत्र ६० सहस्राधिकाः जनाः कार्याणि प्राप्नुयुः।