यथा यथा श्राद्धहत्याप्रकरणस्य अन्वेषणं प्रचलति तथा तथा अभियुक्तस्य आफताबस्य क्रूरता अग्रे आगच्छति। मृत्योः पूर्वं श्रद्धया स्वदुःखं मित्रेभ्यः उक्तवती आसीत् । सः स्वमित्रेभ्यः अवदत् यत् आफ्ताबः मादकद्रव्यस्य व्यसनिनः अस्ति, प्रायः युद्धं करोति च । अद्यापि आफताब प्रति तस्य प्रेम न न्यूनीकृतम् अयं अन्धः प्रेम च तस्य प्राणान् गृहीतवान्। तं मारयित्वा आफ्ताबः तस्य मृतशरीरं ३५ खण्डं कृत्वा आवारानां श्वानानां खादनाय वने क्षिप्तवान् । अधुना पुलिस आफ्ताबं गृहीत्वा सर्वाणि प्रमाणानि संग्रहीतुं व्यस्ताः सन्ति।
श्राद्धं ज्ञातानां वक्तव्यानां अपि पुलिस अभिलेखनं कुर्वती अस्ति। श्राद्धस्य मित्राणां वक्तव्यं ग्रहीतुं दिल्लीपुलिसस्य दलं कालमेव (शुक्रवासरे) महाराष्ट्रं प्राप्तम् आसीत्। शुक्रवासरे दिल्लीपुलिसदलेन पालघरस्य वसाईमण्डले श्राद्धस्य बाल्यमित्रस्य लक्ष्मणनादरस्य अपरस्य च वक्तव्यस्य अभिलेखः कृतः। परः व्यक्तिः तस्य गृहस्य स्वामी अस्ति यत्र आफ्ताबः श्राद्धः च निवसतः आसन्। दिल्लीपुलिसदलेन उभयोः वक्तव्यं वसाई अपराधशाखाएकककार्यालये अभिलेखितं।
श्राद्धस्य मित्राणां वक्तव्यं अभिलेखितं भविष्यति
अद्य (शनिवासरे) पुलिस गोडविन्-राहुलयोः वक्तव्यस्य अभिलेखनं कर्तुं गच्छति। उभौ अपि स्ववक्तव्यस्य अभिलेखनार्थं आहूतौ आस्ताम् । राहुलः श्राद्धस्य पूर्वदलनायकः अस्ति । श्राद्धेन सह एकः गपशपः अपि अग्रे आगतः, यस्मिन् श्रद्धा आफताबस्य क्रूरतायाः विषये तस्याः कृते अवदत् । श्राद्धेन ताम् उक्तवती आसीत् यत् ‘अद्य सा कार्यं कर्तुं न शक्ष्यति’ इति। श्वः ताडनात् आरभ्य बीपी न्यूनः अस्ति तथा च शरीरे वेदना अपि अस्ति। एषा गपशपः २४ नवम्बर् २०२० दिनाङ्कस्य अस्ति ।
गोडविन् श्रद्धां चिकित्सालये प्रवेशितवान्
तथा च गोडविन् सः व्यक्तिः अस्ति यः श्राद्धं चिकित्सालये प्रवेशितवान्। ततः पूर्वं ते परस्परं अपि न जानन्ति स्म। गोडविनस्य भ्राता श्राद्धस्य कार्यालये कार्यं करोति स्म । एकदा आफताबः श्राद्धं बहु दुष्टतया ताडितवान्, तदा श्रद्धा स्वकार्यालयस्य जनान् आहूय साहाय्यं याचितवान्। श्रद्धायाः प्रमुखः गोडविन्-भ्रातरं तस्याः साहाय्यं कर्तुं पृष्टवान् आसीत्, परन्तु सः गृहे नासीत् इति कारणतः सः स्वभ्रातरं (गोड्विन्) प्रेषितवान् ।
श्रद्धा आफताबस्य हस्तकर्मणां विषये गोडविन् इत्यस्मै कथितवती आसीत्
तस्मिन् समये यदा गोडविन् श्राद्धस्य गृहं प्राप्तवान् तदा श्राद्धस्य मुखस्य शरीरस्य अन्येषु अङ्गेषु च बहवः चोटचिह्नानि आसन् । तस्मिन् समये गोडविन् अपि श्राद्धं पुलिसं प्रति नीतवान् आसीत् । पुलिसे अपि शिकायतया प्रदत्ता। श्रद्धा गोडविन् इत्यस्मै अवदत् यत् आफ्ताबः पूर्वं अपि तथैव ताडितवान् इति । आफ्ताबः मादकद्रव्याणि विक्रयति इति श्राद्धेन उक्तं आसीत् तस्य प्रमाणम् अपि अस्ति ।