ब्रिटेनस्य अनन्तरं फ्रान्सदेशः अपि संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे (UNSC) भारतस्य स्थायीसदस्यतायाः समर्थनं कृतवान् अस्ति । संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे स्थायिसीटानां निर्माणार्थं भारतं, जर्मनीं, जापानं, ब्राजील्देशं च प्रति समर्थनं पुनः फ्रान्सदेशेन उक्तम्।
संयुक्तराष्ट्रसङ्घस्य फ्रान्सस्य उपप्रतिनिधिः नथाली ब्रॉडहर्स्ट् एस्टिवालः शुक्रवासरे (१८ नवम्बर) सुरक्षापरिषद्सुधारविषये संयुक्तराष्ट्रसङ्घस्य वार्षिकविमर्शं सम्बोधयन् अवदत् यत् फ्रान्सदेशः जर्मनी, ब्राजील्, भारतं, जापानं च स्थायिसीटानां स्थायिसदस्यरूपेण उम्मीदवारीं विचारयति।समर्थनम् . सः अवदत् यत् फ्रान्सदेशः आफ्रिकादेशेभ्यः परिषदः स्थायीसदस्यानां अधिकं प्रतिनिधित्वं इच्छति, यतः भौगोलिकप्रतिनिधित्वं सुनिश्चित्य बहवः आसनानि विभक्तव्यानि।
सुरक्षापरिषदः स्थायीसदस्यतायाः गम्भीरताम् पुनः उक्त्वा फ्रान्सदेशः वीटो-विषयः अतीव संवेदनशीलः इति अवदत् । एस्टिवालः संयुक्तराष्ट्रसङ्घस्य एससी-समित्याम् आग्रहं कृतवान् यत् अस्मिन् विषये निर्णयं कर्तुं स्थायी-आसनानां याचनां कुर्वतां देशानाम् एव कार्यम् अस्ति ।
ब्रिटेनदेशः अपि भारतस्य समर्थनं कृतवान्
फ्रान्सदेशात् पूर्वं ब्रिटेनदेशः अपि संयुक्तराष्ट्रसङ्घस्य स्थायिसदस्यतायै भारताय स्वसमर्थनं दत्तवान् । संयुक्तराष्ट्रसङ्घस्य ब्रिटेनस्य राजदूता बारबरा वुडवर्डः अवदत् यत् भारतं जर्मनी-जापान-ब्राजील्-देशयोः स्थायि-सीटानां समर्थनं करोति, तथैव परिषदे आफ्रिका-देशस्य स्थायि-प्रतिनिधित्वस्य च समर्थनं करोति। वुडवर्डः अवदत् यत् यूके सदस्यतायाः अस्थायिवर्गस्य विस्तारस्य अपि समर्थनं करोति, येन सुरक्षापरिषदः कुलसदस्यता २० तमस्य दशकस्य मध्यभागे कुत्रचित् यावत् भवति।
स्थायी सदस्यानां संख्यां वर्धयितुं आग्रहः
सम्प्रति संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः केवलं पञ्च स्थायीसदस्याः सन्ति । तेषु अमेरिका, रूस, चीन, फ्रान्स, ब्रिटेन च सन्ति । वैश्विकजनसंख्यां अर्थव्यवस्थां च नूतनानि भूराजनीतिकपरिस्थितयः च दृष्ट्वा स्थायिसदस्यदेशानां संख्यां वर्धयितुं दीर्घकालं यावत् आग्रहः अस्ति भारतं बहुकालात् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे स्थायसदस्यतायाः आग्रहं वर्धयति। अधुना अनेके यूरोपीयदेशाः सुरक्षापरिषदे भारतस्य स्थायीसदस्यतायाः समर्थनं कृतवन्तः ।