
शुक्रवासरे व्हाइट हाउसेन उक्तं यत् इन्डोनेशियादेशे सद्यः समाप्तस्य जी-२० शिखरसम्मेलनस्य बालीघोषणायां वार्तायां भारतस्य प्रमुखा भूमिका अस्ति। अद्यतनयुगं युद्धस्य न भवेत् इति उक्तवान् सः प्रधानमन्त्री नरेन्द्रमोदीं प्रशंसितवान् । व्हाइट हाउसस्य प्रेससचिवः करेन् जीन् पियरे स्वस्य सम्मेलने अवदत् यत्, “शिखरसम्मेलनस्य घोषणायाः वार्तायां भारतस्य प्रमुखा भूमिका आसीत्। अद्यतनयुगं युद्धस्य न भवेत् इति प्रधानमन्त्री मोदी स्पष्टं कृतवान् ।
“अस्माकं कृते अन्येषां प्राथमिकतानां मध्ये लचीलवैश्विक-अर्थव्यवस्थायाः निर्माणार्थं अस्माकं प्रयत्नाः निरन्तरं कुर्वन्तः वर्तमान-खाद्य-ऊर्जा-सुरक्षा-चुनौत्यं सम्बोधयितुं एकः उपायः अस्ति” इति सः अवदत् ।अमेरिका-राष्ट्रपतिः जो बाइडेन् गुरुवासरे इन्डोनेशिया-देशस्य बाली-नगरे जी-२० शिखरसम्मेलने भागं गृहीत्वा प्रत्यागतवान् . भारतं डिसेम्बरमासे जी-२०-सङ्घस्य अध्यक्षपदं स्वीकुर्यात् । समूहस्य सर्वे सदस्याः अन्तर्राष्ट्रीयसमुदायः च वदन्ति यत् भारतस्य राष्ट्रपतित्वं जी-२० इत्यस्य इतिहासे महत्त्वपूर्णं सिद्धं भविष्यति।
सम्मेलनं विहाय पीएम मोदी इत्यनेन सह वार्तालापं कृतवान्
अस्य परिणामस्य कृते प्रधानमन्त्री मोदी इत्यस्य सम्बन्धः महत्त्वपूर्णः आसीत्, आगामिवर्षे भारतस्य जी-२० राष्ट्रपतित्वे वयं सहकार्यं कर्तुं प्रतीक्षामहे इति पियरे अवदत्। वयं अग्रिमसमागमस्य प्रतीक्षां कुर्मः।सः अवदत् यत् शिखरसम्मेलनस्य पार्श्वे बाइडेन् मोदी इत्यनेन सह इन्डोनेशियादेशस्य राष्ट्रपतिना जोको विडोडो इत्यनेन सह भाषितवान्।
जी-२० मध्ये पीएम मोदी-जिनपिङ्गयोः मिलनम्
इन्डोनेशियादेशे जी-२० शिखरसम्मेलने पीएम मोदी चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग च मिलितवन्तौ। रात्रिभोजसमये तौ मिलितवन्तौ ।अस्मिन् रात्रिभोजने अमेरिका-भारतयोः आसनानि पार्श्वे पार्श्वे आसन् । जो बाइडेन् रात्रिभोजने न उपस्थितः । अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य समीपे उपविष्टः आसीत् ।