
२०२२ तमे वर्षे भाजपा पुनः सत्तां प्राप्तुं स्वप्नं पश्यति। अपरपक्षे काङ्ग्रेसः स्वराजनैतिकनिर्वासनं समाप्तं कृत्वा राज्यं प्रति प्रत्यागन्तुं इच्छति। तस्मिन् एव काले आम आदमीपक्षः राज्ये त्रिकोणीयम् इति स्पर्धां दावान् कुर्वन् अस्ति। अस्मिन् राज्ये कुलम् १८२ विधानसभासीनाः सन्ति । राज्ये द्वयोः चरणयोः मतदानं कर्तव्यम् अस्ति। प्रथमचरणस्य मतदानं डिसेम्बर्-मासस्य प्रथमदिनाङ्के भवति, द्वितीयचरणस्य मतदानं तु डिसेम्बर्-मासस्य ५ दिनाङ्के भवति । राज्यस्य परिणामः ८ दिसम्बर् दिनाङ्के आगमिष्यति।
तावत् जनस्य मनोदशां ज्ञातुं प्रयतितवान्। मतदातासर्वक्षणे सौराष्ट्रस्य ५४ विधानसभासीनेषु जनानां मनोभावं ज्ञातुं प्रयत्नः कृतः । एतेषु आसनेषु भाजपायाः प्रदर्शनं गतनिर्वाचने अतीव दुष्टम् आसीत्। मतदातासर्वक्षणे अस्मिन् समये पश्यामः, अस्मिन् क्षेत्रे कियत् प्रतिशतं जनाः सन्ति इति भाजपा, काङ्ग्रेस-आपा च समर्थनं प्राप्नुवन्ति।
मतदाता सर्वेक्षण
भाजपा-44
INC-32
त्वं-१८
अन्ये-6
गतनिर्वाचने किं जातम् ?
सौराष्ट्रे भाजपा आरम्भादेव प्रबलं वर्तते। परन्तु २०१७ तमे वर्षे पाटीदार-आन्दोलनस्य कारणेन तस्य विघ्नः अभवत् । अस्मिन् क्षेत्रे काङ्ग्रेसपक्षेण भाजपायाः महती पराजयः दत्ता आसीत् । सम्भवतः अस्य कारणम् अपि आसीत् यत् पाटीदार-आन्दोलनस्य नेता हार्दिकपटेलः तदा काङ्ग्रेस-पक्षे आसीत् । सौराष्ट्रे काङ्ग्रेसपक्षेण ४५ प्रतिशतं मतं, अधिकतमं ३० आसनानि च प्राप्तानि आसन् । तस्मिन् एव काले भाजपायाः आसनानां संख्या २३ यावत् न्यूनीकृता आसीत् । पूर्वनिर्वाचनस्य विषये वदन् २०१२ तमे वर्षे विधानसभानिर्वाचने भाजपा अत्र ३५ आसनानि प्राप्तवती आसीत् ।