
अद्य पूर्वप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः १०५तमं जन्मदिवसम् अस्ति। अस्मिन् अवसरे भारतजोडोयात्रायाः समये अद्य काङ्ग्रेसनेता राहुलगान्धिनः सह केवलं महिलाः एव गमिष्यन्ति।मिलनज्येष्ठ नेता जयराम रमेशवाइदम् सूचनादत्तवती।
तस्मिन् एव काले इन्दिरागान्धी इत्यस्याः जन्मदिवसस्य अवसरे पीएम मोदी, राहुलगान्धी इत्यादयः अनेके राजनेतारः तस्याः स्मरणं कृतवन्तः। पीएम मोदी ट्वीट् कृत्वा अवदत्, अस्माकं पूर्वपीएम श्रीमती इन्दिरा गान्धी इत्यस्याः जन्मदिवसस्य शतशः नमस्कारः। तत्सङ्गमे राहुलगान्धी इत्यनेन अद्य भारतजोडोयात्रायाः कालखण्डे इन्दिरागान्धी इत्यस्याः जन्मदिवसस्य श्रद्धांजलिम् अर्पितवती।
इन्दिरा गान्धीजुबली इत्युपरि महिलाशक्ति इत्यस्मै दर्शितम् गमिष्यति
राहुलगान्धी इत्यस्य नेतृत्वे आरब्धा भारतजोडो यात्रा महाराष्ट्रतः गच्छति। अद्य पूर्वप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः जन्मदिवसः अस्तिअस्मिन् अवसरे अस्मिन् यात्रायां राहुलगान्धिना सह केवलं महिलाः एव चरन्ति। एवं कृत्वा स्त्रीशक्तिः दर्शिता भविष्यति। अस्मिन्काङ्ग्रेस-पक्षेण सह सम्बद्धानां शाखानां महिलाः भागं गृह्णन्ति। दलस्रोतानां अनुसारं महाराष्ट्रतः देशस्य अन्येषु भागेषु यावत्…अस्मिन् महिलाशक्तियात्रायां बहुभागेभ्यः पार्टीमहिलाः भागं गृह्णीयुः। एवं प्रकारेण दलेन इन्दिरा गान्धीं श्रद्धांजलिः कृताकर्तुम् इच्छति।
मध्यप्रदेशइत्यस्मिन् प्रविशति भारत जोडो यात्रा
महत्त्वपूर्णं यत् भारतजोडोयात्रा महाराष्ट्रस्य नान्डेड्, हिङ्गोली, वाशिममण्डलं च आच्छादयित्वा अधुना अकोला, बुलधनमण्डलं प्रति गच्छति। नवम्बर् २० दिनाङ्के अर्थात् श्वः एषा यात्रा मध्यप्रदेशं प्रविशति।