
जलवायुपरिवर्तनसम्बद्धविषयेषु चर्चायै मिस्रदेशे ६ तः १८ नवम्बर् पर्यन्तं संयुक्तराष्ट्रसङ्घस्य २७ तमे सम्मेलने अर्थात् COP-27-समागमात् एकः महत्त्वपूर्णः वार्ता उद्भूतः अस्ति। एएफपी इति वार्तासंस्थायाः संयुक्तराष्ट्रसङ्घस्य उद्धृत्य उक्तं यत् गतसमागमे कार्बन उत्सर्जनस्य न्यूनीकरणाय गृहीतः संकल्पः पूर्णः कर्तुं न शक्तवान्। वैश्विक उत्सर्जनम् इतिहासे सर्वाधिकं चरमं प्राप्तवान् अस्ति । जलवायुप्रभावः अर्थव्यवस्थासु समाजेषु च विनाशं कुर्वन् अस्ति । परन्तु सर्वे नेतारः पुनः कार्बन-उत्सर्जनस्य शीघ्रं न्यूनीकरणस्य प्रतिज्ञां कृतवन्तः, तथैव ‘हानि-क्षति-कोषः’ इति नूतनं कोषं घोषितवन्तः । अस्य कोषस्य माध्यमेन जलवायुपरिवर्तनस्य समस्यायाः समाधानार्थं प्रयत्नाः क्रियन्ते।
हानिक्षतिनिधिः किम् इति ज्ञातव्यम्
२७ तमे संयुक्तराष्ट्रसम्मेलने (COP27) सर्वेषां देशानाम् प्रतिनिधिभिः ‘हानिक्षतिकोषः’ स्थापयितुं सहमतिः कृता । जलवायुपरिवर्तनस्य दुर्बलानाम् विकासशीलदेशानां क्षतिपूर्तिं कर्तुं हानिक्षतिकोषः सहायकः भविष्यति। अस्मिन् सन्दर्भे COP27 इत्यनेन ट्वीट्-माध्यमेन उक्तं यत् अद्य शर्म-एल-शेख-नगरे COP27 इत्यत्र इतिहासः निर्मितः यतः सर्वे देशाः साहाय्यार्थं बहुप्रतीक्षितं ‘हानि-क्षति’-कोषं स्थापयितुं सहमताः अभवन्।
Cop27 एकदिनं यावत् विस्तारितवान्
जलवायुपरिवर्तनविषयेषु गतिरोधस्य मध्यं मिस्रदेशे COP27 शिखरसम्मेलनस्य एकदिनं विस्तारितम् अस्ति। कार्बन-निवृत्ति-कार्यक्रमाः, क्षति-हानि-हानि-जलवायु-वित्तम् इत्यादिषु प्रमुखेषु विषयेषु गतिरोधं भङ्गयितुं प्रयत्नस्य भागरूपेण एतत् कृतम् अस्ति केन्द्रीयपर्यावरणमन्त्री भूपेन्द्रयादवः उक्तवान् यत् संयुक्तराष्ट्रसङ्घस्य जलवायुवार्तायाः अवधिः एकदिनम् अपि वर्धिता अस्ति। COP27 शुक्रवासरे समाप्तं भवितुम् अर्हति स्म, परन्तु अत्र प्रचलितानि वार्तानि तार्किकसमाप्तिम् प्रति नेतुम् एकदिनेन विस्तारितम् अस्ति।
हानि-क्षति-कोषस्य निर्माणार्थं ऐतिहासिकं कदमम् : भारतम्
केन्द्रीयमन्त्री भूपेन्द्रयादवः भारतपक्षतः COP27 इत्यस्मिन् कृषिक्षेत्रे जलवायुकार्याणि विषये चतुर्वर्षीयकार्यक्रमे उक्तवान् यत् अस्माभिः शमनदायित्वस्य भारं कृषकाणां उपरि न स्थापनीयम्। यादवः अवदत् यत् COP27 ऐतिहासिकं यतः तया हानिक्षतिकोषे सम्झौता कृता अस्ति। एतदर्थं जगत् बहुकालं प्रतीक्षते स्म।
‘हानि-क्षति’-कोषस्य स्थापनायाः निर्णयस्य स्वागतम् : संयुक्तराष्ट्रसङ्घस्य प्रमुखः
संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् अपि ‘हानिक्षतिः’ इति कोषस्य स्थापनायाः निर्णयस्य स्वागतं कृतवान् । गुटेरेस् स्वस्य भिडियो सन्देशे ‘हानिः क्षतिः च’ इति निर्माणं न्यायस्य कृते महत्त्वपूर्णं सोपानम् इति उक्तवान् ।
गुटेरेस् इत्यनेन निर्णयः पर्याप्तः न भविष्यति इति बोधितम्, परन्तु भग्नविश्वासस्य पुनर्निर्माणार्थं एषः अतीव आवश्यकः राजनैतिकसंकेतः इति अवलोकितवान् । स्वभाषणे सः मिस्र-सर्वकारस्य, COP27-नगरस्य अध्यक्षस्य च समेह-शौक्री-महोदयस्य च आतिथ्यस्य कृते कृतज्ञतां प्रकटितवान् ।