गुजरातविधानसभां दृष्ट्वा प्रधानमन्त्री नरेन्द्रमोदी रविवासरे राज्ये चतुर्णां निर्वाचनसभानां (भाजपा रैली) सम्बोधनं करिष्यति। पीएम मोदी प्रथमं प्रसिद्धे सोमनाथमन्दिरे प्रार्थनां करिष्यन्ति। एतादृशे सति प्रश्नः उत्पद्यते यत् भाजपा सोमनाथदुर्गं पुनः जितुम् समर्था भविष्यति वा?
सोमनाथस्य महत्त्वं किमर्थम् ?
वस्तुतः सोमनाथः एव स्थानं यत्र 1990 तमे दशके एल.के.आडवाणी रथयात्राम् अकरोत् । तस्मिन् एव काले अस्याः रथयात्रायाः राज्स्य राजनीतिषु एल.के. एतेन सह गुजरातनगरे भाजपासर्वकारस्य निर्माणे सोमनाथस्य भूमिका अतीव महत्त्वपूर्णा अभवत्, अपरपक्षे यदि वयं २००७ तमे वर्षे निर्वाचनस्य विषये वदामः तर्हि सोमनाथस्य चतुर्णां विधानसभासीटानां मध्ये भाजपा त्रीणि आसनानि प्राप्तवती।
तस्मिन् एव काले एतस्य अनन्तरं सोमनाथे भाजपायाः आलेखः निरन्तरं पतितुं आरब्धवान्, २०१२ तमस्य वर्षस्य निर्वाचने भाजपा चतुर्णां आसनानां मध्ये एकमेव आसनं प्राप्तवान् । २०१७ तमे वर्षे सोमनाथस्य चत्वारि अपि आसनानि भाजपा हारितवती आसीत्, काङ्ग्रेसपक्षः चत्वारि अपि आसनानि प्राप्तवान् आसीत् । अधुना सोमनाथस्य कृते प्रधानमन्त्रिणः सन्देशः अद्य कियत् प्रभावी भविष्यति इति द्रष्टव्यम्।
आकृतयः किं वदन्ति ?
२०११ जनगणनानुसारम् अस्मिन् विधानसभाक्षेत्रे प्रायः ८.५ प्रतिशतं जनसंख्या अनुसूचितजातिः, प्रायः २ प्रतिशतं अनुसूचितजनजातिः च अस्ति । अल्पसंख्यकमतदातृणां जनसंख्या १० प्रतिशताधिका अस्ति । सोमनाथस्य निर्वाचन-इतिहासस्य एकवारं कृते गुजरात-विधानसभायां प्रतिनिधित्वस्य अवसरः अपि एकस्याः महिलायाः प्राप्तः अस्ति । तदपि मुस्लिमम्। १९७५ तमे वर्षे विधानसभानिर्वाचने शेख अवसा बेगम साहेब मोहम्मद अली इत्यनेन भारतीयजनसंघस्य प्रत्याशी हमीरसिंह डोडिया इत्यस्मै पराजयः कृतः आसीत् ।
सोमनाथमन्दिरस्य प्रबन्धनार्थं स्थापिते सोमनाथन्यासस्य अध्यक्षः प्रधानमन्त्री मोदी अस्ति, तस्य न्यासीः च भाजपा-नेता लालकृष्णा आडवाणी, केन्द्रीयमन्त्री शाहः च। आडवाणी 25 सितम्बर 1990 दिनाङ्के प्रसिद्धं सोमनाथमन्दिरं चयनं कृत्वा स्वस्य प्रसिद्धं रथयात्राम् आरब्धवान् यत् राष्ट्रियराजनीत्यां भाजपायाः स्थापनां कृतवती । यात्रायाः आरम्भात् पूर्वं आडवाणी सोमनाथमन्दिरे एव पूजां कृत्वा अयोध्यायां राममन्दिरस्य निर्माणस्य प्रतिज्ञां कृतवान् आसीत् ।