टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्य ट्विट्टर्-माध्यमेन अधिग्रहणानन्तरं पूर्व-अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पस्य ट्विट्टर्-इत्यत्र पुनरागमनस्य विषये अनुमानं क्रियमाणम् आसीत् । यस्य विषये पूर्वं अपि बहवः मेम्स् निर्मिताः आसन्। तस्मिन् एव काले ट्विट्टर् इत्यस्य नूतनः स्वामी एलोन् मस्कः स्वस्य एकस्य ट्वीट् माध्यमेन घोषितवान् यत् पुनः पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पः ट्विट्टर् इत्यत्र पुनः आगतः। यस्य विषये पुनः ट्रम्पः सामाजिकमाध्यमसाइट् इत्यत्र बहु ट्रेण्ड् करोति।
सम्प्रति डोनाल्ड ट्रम्पस्य ट्विट्टर् खातं पुनः स्थापितं अस्ति। एलोन् मस्कः कथयति यत् सः अपि एतस्य विषये मतदानं कृतवान् आसीत्। सः कथयति यत् डोनाल्ड ट्रम्पस्य ट्विट्टर् खातं केवलं मतदानस्य आधारेण एव पुनः स्थापितं। सम्प्रति एलोन् मस्कस्य एतस्य निर्णयस्य अनन्तरं सामाजिकमाध्यमेषु बहवः मेम्स् साझाः भवन्ति । यस्मिन् मुख्यतया डोनाल्ड ट्रम्पः, एलोन् मस्कः, जो बाइडेन् च दृश्यन्ते।
पुनर्स्थापनानन्तरं डोनाल्ड ट्रम्पः अद्यापि एकं अपि ट्वीट् न कृतवान्। तस्मिन् एव काले तस्य अनुयायिनां संख्या द्रुतगत्या वर्धमानं दृश्यते । एतेन सह सामाजिकमाध्यमस्थलेषु आगच्छन्तानाम् अनुकरणानाम् जलप्लावनस्य मध्ये उपयोक्तारः एलोन् मस्कं लक्ष्यं कृत्वा अपि दृश्यन्ते।
एकः ट्विट्टर्-उपयोक्ता Jeff Of The Mountains इत्यनेन हॉलीवुड्-चलच्चित्रस्य फोटो साझां कृत्वा तस्य आरम्भः कृतः यत् सः एव मेम् आरब्धवान् इति । तस्मिन् एव काले बालिवुड्-चलच्चित्रस्य बाजीराव-मस्तानी-इत्यस्य हिट्-गीते ‘मलहरी’-इत्यत्र डोनाल्ड ट्रम्पस्य मुखं रणवीरसिंहस्य मुखस्य उपरि स्थापयित्वा एकः भिडियो साझाः कृतः अस्ति।