
मोदी सर्वकारेण उक्तं यत् वर्तमान रबी ऋतुस्य कृते देशे सर्वत्र पर्याप्तमात्रायां यूरिया डीएपी सहिताः प्रमुखाः उर्वरकाः उपलभ्यन्ते। आवश्यकतानां पूर्तये पर्याप्तमात्रायां आपूर्तिः क्रियते। केचन मीडिया-समाचाराः त्रिची, तमिलनाडु, राजस्थान राज्येषु उर्वरकस्य अभावस्य दावान् कृतवन्तः इति उर्वरकमन्त्रालयेन उक्तम्।कारः अवदत् यत् वर्तमान-रबी-ऋतु-कृते देशे सर्वत्र पर्याप्तमात्रायां यूरिया-डीएपी सहिताः प्रमुखाः उर्वरकाः उपलभ्यन्ते। आवश्यकतानां पूर्तये पर्याप्तमात्रायां आपूर्तिः क्रियते। केचन मीडिया-समाचाराः त्रिची-तमिलनाडु-राजस्थान राज्येषु उर्वरकस्य अभावस्य दावान् कृतवन्तः इति उर्वरकमन्त्रालयेन उक्तम्।
एतादृशेषु प्रतिवेदनेषु तथ्यं नास्ति । केन्द्रं सर्वेभ्यः राज्येभ्यः तेषां आवश्यकतानुसारं उर्वरकं प्रेषयति। मण्डलेषु तथा च तेषु उत्तमवितरणव्यवस्थायाः माध्यमेन उपलब्धतां सुनिश्चितं कर्तुं तत्तत्राज्यानां दायित्वम् अस्ति।
मन्त्रालयस्य अनुसारं रबीऋतुस्य आवश्यकतायाः कृते देशे यूरिया, डीएपी, एमओपी, एनपीकेएस, एसएसपी उर्वराणां उपलब्धता पर्याप्तम् अस्ति। राज्येषु पूर्वं अव्यययुक्तेन भण्डारेण सह ५४.११ लक्षटनं यूरिया, १२.३३ लक्षटनं च डाइ-अमोनियम फॉस्फेट् (डीएपी) च अस्ति ।
वर्तमानरबीऋतौ १८ नवम्बरदिनाङ्के गोधूमस्य बीजस्य क्षेत्रफलं १५% वर्धित्वा १०१.४९ लक्षहेक्टेर् यावत् अभवत् दालवपनस्य अधः क्षेत्रे क्षयः भवति । कृषिमन्त्रालयस्य तथ्याङ्कानुसारं दालस्य रोपणस्य क्षेत्रफलं ७३.२५ लक्षहेक्टेर् आसीत्, यदा वर्षपूर्वस्य अवधिः ७६.०८ लक्षहेक्टेर् आसीत् दालानां मध्ये ५२.५७ लक्ष हेक्टेर् क्षेत्रे चणः रोपितः आसीत् ।