
दिल्लीनगरे श्राद्धवाकरस्य निर्ममहत्यायाः कारणात् ६ वर्षपूर्वं मध्यप्रदेशे घटितस्य अपि एतादृशस्य भयानकघटनायाः स्मरणं जातम्। २०१६ तमस्य वर्षस्य जुलै-मासस्य १६ दिनाङ्के धारावाहिकहत्यारा उदयनदासः (अधुना रायपुरकारागारे) स्वस्य २८ वर्षीयायाः लाइव्-इन्-सहभागिनः आकांक्षा उर्फ श्वेताशर्मा इत्यस्याः वधं कृत्वा तस्याः शरीरं धातुपेटिकायां स्थापितवान् ।तस्मिन् कंक्रीटं पातयित्वा सः निर्मितवान् शय्यागृहस्य अन्तः एकं श्मशानं कृत्वा तत् संगमरवरेण आवृतवान्।
मध्यप्रदेशस्य छत्तीसगढपुलिसस्य च संयुक्तानुसन्धानानन्तरं अभियुक्तः धारावाहिकहत्याराः इति ज्ञातम्। दासः २०१० तमे वर्षे स्वमातापितरौ मारयित्वा रायपुरे (छत्तीसगढ) स्वगृहस्य उद्याने तेषां शवः दफनवान् आसीत् ।
उदयनः सामाजिकमाध्यमेषु अपि मृतान् जीवितान् कृतवान्
श्राद्धस्य हत्यारा आफताब अमीन पूणवल्ला इव उदयनदासः अपि एकदा एव अनेकानाम् प्राणानां समाप्तिम् अकरोत् इति पुलिसस्य दावानुसारम्। परन्तु सः सामाजिकमाध्यमेषु स्वमातापितरौ सखीं च आकांक्षां च जीवितं कृतवान् । सः स्वयमेव स्वस्य फेसबुक-अकाउण्ट्-तः पोस्ट् करोति स्म । एषा समग्रा जघन्यघटना तदा प्रकाशं प्राप्तवती यदा पीडितायाः परिवारस्य अन्ये सदस्याः कोलकातानगरस्य बांकुरापुलिसस्थानके लापताशिकायतां कृतवन्तः।
भोपालस्य एसीपी हबीबगञ्जक्षेत्रस्य वरिष्ठपुलिसपदाधिकारिणः वीरेन्द्रमिश्रेण सह IANS इत्यनेन सह वार्तालापः कृतः, यस्य अन्वेषणेन न केवलं आकांक्षायाः हत्यायाः समाधानं जातम् अपितु आरोपिभिः तस्याः मातापितरौ मारितौ इति अपि ज्ञातम्।
घटनां स्मरणं कृत्वा मिश्रः अवदत् यत् “अभियुक्तः सम्पूर्णं क्रीडां चतुराईपूर्वकं क्रीडन् पश्चिमबङ्गपुलिसं प्रत्यययितुं समर्थः अभवत् यत् सः निर्दोषः अस्ति। बङ्गपुलिसः द्विवारं अत्र आगतवान्, परन्तु अभियुक्तः पर्याप्तं स्मार्टः इति कारणतः रिक्तहस्तः प्रत्यागतवान्।”पश्चात् सः भोपालपुलिसतः मम दलात् च साहाय्यं याचितवान् अहं च विषयस्य अन्वेषणं आरब्धवान्।”
तयोः मैत्री केवलं सामाजिकमाध्यमेषु एव आसीत्
मिश्रस्य मते अभियुक्तः छत्तीसगढस्य निवासी आसीत्, पीडितः आकांक्षः पश्चिमबङ्गस्य आसीत् । उभौ नवीदिल्लीनगरे सामाजिकमाध्यमेषु मित्रतां कृतवन्तौ, अनन्तरं २०१६ तमस्य वर्षस्य जूनमासे भोपालनगरम् आगतवन्तौ ।
पीडिता अमेरिकादेशे कार्यं प्राप्तवती इति परिवाराय अवदत्। २०१६ तमस्य वर्षस्य जुलैमासस्य अनन्तरं आकांक्षायाः परिवारजनैः सह सम्पर्कः त्यक्तः, यदा तस्याः भ्राता सङ्ख्यायाः अन्वेषणं कृतवान् तदा तस्याः स्थानं भोपालः इति निष्पन्नम् । आकांक्षः उदयना सह निवसति इति परिवारजनानां शङ्का आसीत् । आकांक्षः २०१६ तमस्य वर्षस्य डिसेम्बरमासे लापता इति सूचना प्राप्ता ।
श्वेता ज्ञातवती यत् उदयनः स्वमातापितरौ हतः।
मिश्रः अवदत्, “अनुसन्धानकाले दासः अपराधं स्वीकृत्य प्रकटितवान् यत् उदयनः रायपुरे स्वमातापितरौ मारितवान् इति ज्ञात्वा आकाङ्क्षं मारितवान् इति। पुनः बङ्गदेशं गन्तुम् इच्छति स्म। ततः परं यथा वयं रायपुरे तस्य मातापितृणां विषये पृच्छामः , अभियुक्तः अपि स्वीकृतवान् यत् सः स्वमातापितरौ मारितवान्, तेषां मृतशरीराणि रायपुरनगरे स्वगृहं प्रति स्थानान्तरितवान्।रायपुरस्य प्राङ्गणे दफनः अभवत् पुलिसेन एतस्य विषये सूचनां प्राप्य द्वौ मृतशवौ बरामदौ कृतौ।
दासस्य प्रकरणस्य वर्णनं नैदानिकमनोवैज्ञानिकेन चार्ल्स सोभराजस्य प्रकरणस्य इव एव कृतम् । सः अभियुक्तं व्यक्तित्वविकारग्रस्तः मनोरोगी इति वर्णितवान् । चार्ल्स सोभराजः एशियायाः बृहत्तमः धारावाहिकहत्याराः इति मन्यते ।
उदयन दासः अपि मनोरोगव्यक्तिविकारस्य शिकारः आसीत् तथा च सः न केवलं एकैकं त्रीणि हत्यानि कृतवान्, अपितु चतुराईपूर्वकं पुलिसं छलं कृत्वा स्वनाम्ना आगच्छन्तं धनं गृहीतवान्।