
कृष्णवर्णीयपरिधानेन गोविन्दः, गुलाबीसूटेन रणवीरसिंहः, उभौ फहदमुस्तफस्य भाषणस्य आनन्दं लभन्ते। फहद् मुस्तफा अस्मिन् कार्यक्रमे स्वभाषणे अवदत् यत्, “यदा अहं अभिनयम् आरब्धवान् तदा अहं गोविन्दमहोदयेन प्रेरितः अभवम्। महोदय, वयं भवतः प्रशंसकाः स्मः।”
दुबई-नगरे फिल्मफेयर-पुरस्कारः आयोजितः, यत्र बालिवुड्-टीवी-पाकिस्तान-चलच्चित्रयोः अनेके प्रसिद्धाः तारकाः आगताः । सामाजिकमाध्यमेषु प्रसिद्धानां साक्षात्काराः, विनोदपूर्णाः भिडियाः च अतीव वायरल् भवन्ति। इदानीं पाकिस्तानस्य अभिनेता फहद मुस्तफा इत्यस्य एकः भिडियो अपि वायरल् भवति, यस्मिन् सः बालिवुड्-प्रवीण-अभिनेता गोविन्दस्य पादौ स्पृशन् दृश्यते । गोविन्दोऽपि तं प्रेम्णा आलिंग्य आशीर्वादं ददाति। तदनन्तरं फहद् मुस्तफा अभिनेता रणवीरसिंहेन सह मिलति । तेषां हस्तं कृत्वा आलिंगयति।
पाकिस्तानस्य अभिनेता फहद् गोविन्दस्य प्रशंसकः अस्ति ।
कृष्णवर्णीयपरिधानेन गोविन्दः, गुलाबीसूटेन रणवीरसिंहः, उभौ फहदमुस्तफस्य भाषणस्य आनन्दं लभन्ते। फहद मुस्तफा आयोजने स्वभाषणे उक्तवान् यत्, “यदा अहं अभिनयम् आरब्धवान् तदा अहं गोविन्द महोदयस्य प्रेरणाम् अवाप्तवान्। महोदय, वयं भवतः प्रशंसकाः स्मः। कर्तव्यम्। ततः रणवीरसिंहः उद्योगे प्रवेशं प्राप्तवान्। महोदय, वयं भवतः प्रशंसकाः अपि स्मः।” वयं भवतः अभिनयस्य प्रेरणाम् गृह्णामः एव” इति ।