
प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातराज्स्य वेरावालनगरे निर्वाचनसभां सम्बोधितवान्। पीएम मोदी इत्यनेन उक्तं यत् अस्मिन् समये गुजरातराज्य अभिलेखः भङ्गः कर्तव्यः अस्ति। प्रत्येकं मतदानकक्षे भाजपायाः विजयः भवितुम् अर्हति। गुजरातराज्स्य विषये बहु उक्तं, गुजरातराज्स्य किमपि कर्तुं न शक्नोति, कोपि प्रगतिम् कर्तुं न शक्नोति। गुजरातसर्वकारेण एतासां सर्वासाम् धारणानां अन्त्यं कृतम् । भाजपा गुजरातस्य बन्दरगाहस्य विकासं कृतवती, प्रत्येकं योजना गुजरातस्य विकासे महत्त्वपूर्णं योगदानं दत्तवती।
पीएम मोदी उक्तवान्, अद्य गुजरातस्य तटः प्रफुल्लितः अस्ति। गुजरातराज्स्य बन्दरगाहाः भारतस्य समृद्धेः द्वारं जातम् । सौराष्ट्रे एषा मम प्रथमा निर्वाचनसभा अस्ति तथा च सोमनाथदादस्य पवित्रभूमौ। कच्छस्य मरुभूमिः अस्माकं कृते पूर्वं समस्या आसीत्, वयं कच्छस्य एतत् मरुभूमिं ‘गुजरातराज्स्य तोरान्’ इति परिवर्तयामः।
पीएम मोदी कृतवान् भूपेन्द्रभाई पटेल इत्यस्य प्रशंसा
प्रधानमन्त्री गुजरातराज्स्य मुख्यमन्त्री भूपेन्द्रभाई पटेलस्य प्रशंसाम् अकरोत्। सः अवदत् यत् सीएम इत्यनेन राज्यस्य विकासाय बहु कार्यं कृतम्। वयं गुजरातराज्स्य विकासाय अपि अधिकं कार्यं कर्तुम् इच्छामः। पुनः एकवारं भाजपाय गुजरातराज्स्य सेवां कर्तुं अवसरं ददातु।
गुजरातराज्स्य कदा निर्वाचनं भविष्यति
प्रथमचरणस्य मतदानं १ दिसम्बर् दिनाङ्के भविष्यति, द्वितीयचरणस्य मतदानं ५ दिसम्बर् दिनाङ्के भविष्यति। तदनन्तरं ८ दिसम्बर् दिनाङ्के निर्वाचनस्य परिणामः आगमिष्यति। तस्मिन् एव दिने हिमाचलप्रदेशस्य निर्वाचनपरिणामाः अपि घोषिताः भवेयुः। निर्वाचनस्य घोषणया गुजरातराज्स्य एषा अधिसूचना प्रवर्तते। अभ्यर्थिनः १४ नवम्बरपर्यन्तं नामाङ्कनं दातुं शक्नुवन्ति तथा च नामाङ्कननिवृत्तेः अन्तिमतिथिः १७ नवम्बर् अस्ति।