
आगामिसप्ताहे मध्यप्रदेशे काङ्ग्रेसस्य महासचिवः प्रियङ्का गान्धी राहुलगान्धिनः नेतृत्वे ‘भारतजोडोयात्रा’ इत्यत्र सम्मिलितः भविष्यति। अस्मिन् पदयात्रे काङ्ग्रेसस्य उत्तरप्रदेशसम्बद्धकार्याणां प्रभारी महासचिवः प्रियङ्का प्रथमवारं भागं गृह्णाति। ‘भारत जोडो यात्रा’ २० नवम्बर दिनाङ्के मध्यप्रदेशे प्रवेशं करिष्यति। कन्याकुमारीतः आरब्धा एषा यात्रा काश्मीरे समाप्ता भविष्यति।
यदि दलस्रोतानां विश्वासः करणीयः तर्हि प्रियङ्का रोजगारसहितविषयेषु समर्थनं प्राप्तुं २३ तः २५ नवम्बर् पर्यन्तं भ्रात्रा सह पदयात्रां कर्तुं निश्चिता अस्ति। प्रियङ्का हिमाचलप्रदेशस्य विधानसभानिर्वाचनार्थं दलस्य प्रचारप्रचारे व्यस्ता आसीत् इति कारणतः प्रथमयात्रायां उपस्थितः न अभवत् । ‘भारतजोडोयात्रा’ इत्यनेन एतावता कुलनिर्धारितस्य ३,५७० कि.मी.
भारत जोडो यात्रा बोदरली ग्रामतः मध्यप्रदेशपर्यन्तं प्रारभ्यते
राहुलगान्धी मध्यप्रदेशस्य बुरहानपुरग्रामात् भारतजोडोयात्रायां प्रवेशं कर्तुं गच्छति। तत्र सम्भावना अस्ति यत् प्रवेशस्थाने राहुलगान्धी इत्यस्य स्वागतार्थं प्रायः १ लक्षं जनाः उपस्थिताः भविष्यन्ति। न केवलं काङ्ग्रेसनेतारः अस्मिन् सम्मिलिताः भविष्यन्ति, एतदतिरिक्तं सामान्यजनाः अपि तत्र स्थित्वा राहुलगान्धिनः प्रतीक्षां कुर्वन्ति।
भारतजोडोयात्रायाः कृते पीसी जोशी इत्यनेन निर्मितस्य मार्गस्य मानचित्रस्य अनुसारं राहुलगान्धी इत्यस्य यात्रा मप्रदेशे २१ नवम्बरस्य प्रातःकालादेव आरभ्यते। इयं यात्रा इन्दौरे त्रयः दिवसान् यावत् भविष्यति, यत्र राहुलगान्धी अनेकानि सार्वजनिकभाषणानि करिष्यति। एतदतिरिक्तं राहुलः उज्जैननगरं प्राप्य महाकालस्य दर्शनमपि करिष्यति ।
भारत जोडो यात्रा २६ नवम्बर दिनाङ्के इन्दौरनगरे भविष्यति
यात्रायाः चतुर्थे दिने इन्दौर-नगरस्य संग्राहककार्यालयं प्राप्स्यति, यत्र नुक्काडसभायाः अपि आयोजनं कृतम् अस्ति । तदनन्तरं खालसा महाविद्यालयस्य समीपे रात्रौ विश्रामः भविष्यति। नवम्बर् २६ पर्यन्तं यात्रा केवलं इन्दौरे एव भविष्यति तथा च प्रत्येकं विश्रामात् प्रायः २ किलोमीटर् पूर्वं नुक्काडसभायाः आयोजनं कृतम् अस्ति।