आगामिमासे देशस्य राजधानी दिल्लीनगरे नगरनिर्वाचनं भविष्यति। यस्य कृते सर्वे राजनैतिकदलाः निर्वाचनप्रचारे प्रवृत्ताः सन्ति। परन्तु अत्रान्तरे भारतीयरिजर्वबैङ्केन देशस्य नगरीयसंस्थानां विषये आश्चर्यजनकाः आँकडा: प्रकाशिताः। २७ राज्यानां नगरपालिकासंस्थानां आर्थिकस्थितेः विषये आरबीआइ-संस्थायाः प्रतिवेदनं प्रकाशितम् अस्ति । एतत् प्रतिवेदनं प्रकाशयन् केन्द्रीयबैङ्केन चिन्ता प्रकटिता यत् नगरपालिकासंस्थानां राजस्वस्य कृते कोऽपि ठोसः पद्धतिः नास्ति, अपितु निकायानां कार्यं केन्द्रीयराज्यसर्वकारयोः निकायैः प्राप्तैः अनुदानैः क्रियते। तेषां स्वस्य राजस्ववर्धनस्य कोपि दृढः मार्गः नास्ति ।
आरबीआई इत्यनेन उक्तं यत् एकतः नगरानां जनसंख्या वर्धमाना अस्ति, अपरतः नगरेभ्यः उत्तमसुविधाः प्रदातुं नगरपालिकासंस्थाभिः सह राजस्वस्य अभावः अस्ति। यद्यपि नगरेभ्यः विश्वस्तरीयसुविधाः प्रदातुं निकायानां दायित्वं वर्तते, परन्तु राजस्वस्य अल्पतायाः कारणात् तत् दूरम् एव । परन्तु आरबीआइ अपि स्वप्रतिवेदने स्वीकृतवती यत् विगतदशकेषु नगरपालिकासंस्थानां संरचनायां सुधारः अभवत्। परन्तु विषयाः बहु सुदृढाः न अभवन् । अस्य च कारणं यत् नगरपालिकासंस्थानां राजस्वस्य दृढसाधनं नास्ति।
भवद्भ्यः वदामः यत् २०१७-१८ तः २०१९-२० पर्यन्तं वित्तीयलेखानां परीक्षणं कृत्वा नगरपालिकासंस्थानां आर्थिकस्थितेः विषये आरबीआइ-द्वारा एषा प्रतिवेदना जारीकृता अस्ति। यस्मिन् आरबीआइ-संस्थायाः मतं यत् सर्वेषां प्रयत्नानाम् अभावेऽपि नगरपालिकासंस्थाः स्वस्य राजस्वं अर्जयितुं किमपि दृढं मार्गं न अन्वेष्टुं शक्तवन्तः। आरबीआई इत्यस्य मतं यत् नगरेषु उत्तमसुविधाः प्रदातुं नगरपालिकासंस्थानां आर्थिकस्थितिः सुदृढाः करणीयाः, यस्य कृते केन्द्रराज्यसर्वकारयोः अनुदानं विहाय स्वराजस्वाय सशक्तसम्पदां संग्रहणीयम्। यतः नगरेषु जनाः विश्वस्तरीयाः सुविधाः तदा एव प्राप्नुयुः यदा नगरपालिकानां निकायानां स्वकीयः राजस्वः भविष्यति।
तत्सह अस्मिन् प्रतिवेदने न केवलं देशस्य नगरपालिकासंस्थानां आर्थिकस्थितेः विषये प्रश्नाः उत्थापिताः, अपितु तेषां राजस्वं वर्धयितुं बहवः उपायाः अपि कथिताः। यस्मिन् केन्द्रीयबैङ्कः वदति यत् नगरपालिकासंस्थानां कृते राजस्वार्थं रिक्तभूमिं करं आरभ्यत इति आवश्यकम्। एतेन सह भवनेषु अपि च भूमिषु करः संग्रहणीयः, यदि कश्चन भवनस्य उन्नतिं आधुनिकीकरणं वा करोति तर्हि तदर्थं करः अपि ग्रहीतव्यः निवेशकान् आकर्षयितुं च बन्धनानि निरन्तरं भवितव्यानि। परन्तु एते सुझावाः नागरिकानां जेबं अधिकं शिथिलं कर्तुं शक्नुवन्ति। परन्तु राजस्वं वर्धयितुं आरबीआइ-संस्थायाः एतानि सुझावानि देशस्य निकायेभ्यः दत्तानि सन्ति ।
एतेन सह प्रथमवारं भारतस्य रिजर्वबैङ्केन एतत् प्रतिवेदनं निर्गतम् अस्ति । यस्मिन् २०१७ तः २०२० पर्यन्तं २७ राज्यानां आर्थिकस्थितेः राजस्वस्य च विषये सूचना दत्ता अस्ति। प्रतिवेदने उक्तं यत् २०१९-२० वर्षे राजधानीदिल्लीद्वारा प्राप्ते कुलराजस्वे नगरपालिकायाः केवलं ०.६७ प्रतिशतं भागः आसीत् । उत्तरप्रदेशादिषु बृहत्राज्येषु यत्र केवलं ०.२१ प्रतिशतं, बिहारे ०.६१ प्रतिशतं, झारखण्डे ०.२७ प्रतिशतं, पञ्जाबे ०.४८ प्रतिशतं, उत्तराखण्डे ०.२७ प्रतिशतं, हरियाणायां ०.५२ प्रतिशतं, हिमाचलप्रदेशे च केवलं ०.५० प्रतिशतं भवति स्म अस्मिन् प्रतिवेदने उक्तं यत् चण्डीगढं एकमेव राज्यं यस्य निकायस्य राजस्वस्य भागः १ प्रतिशतं आसीत् ।
राजस्वस्य एषः भागः वर्धनीयः इति केन्द्रीयबैङ्कः सूचयति । येन शरीराणां आर्थिकदशा सुदृढं कर्तुं शक्यते। तथा च नगरेषु जनानां कृते उपलब्धाः सुविधाः अपि अधिकविकसिताः भवितुम् अर्हन्ति। तस्मिन् एव काले दिल्लीनगरनिगमनिर्वाचनं २०२२ अपि अद्यैव घोषितम् अस्ति । एमसीडी-संस्थायाः निकायनिर्वाचनस्य मतदानं आगामिमासे डिसेम्बर्-मासस्य ४ दिनाङ्के भविष्यति। अस्मात् पूर्वं सर्वे दलाः जनजनं लोभयितुं प्रचारं कुर्वन्ति।
अस्मिन् अभ्यर्थिनः अपि धनं व्यययन्ति, परन्तु एमसीडी निर्वाचनस्य विषये दिल्लीराज्यनिर्वाचनआयोगेन निर्वाचनप्रचारे अभ्यर्थीनां व्ययस्य सीमा निर्धारिता अस्ति। यस्य अनुसारं कोऽपि अभ्यर्थी प्रचारकाले केवलं ८ लक्षरूप्यकाणि यावत् व्ययितुं शक्नोति। परन्तु २०१७ तमस्य वर्षस्य एमसीटी नागरिकनिर्वाचनस्य पूर्वं व्ययसीमा ५.७५ लक्षरूप्यकाणि आसीत् । यस्य विस्तारः अस्मिन् समये अभवत्।
परन्तु अत्र महत्त्वपूर्णं वस्तु अस्ति यत् विजयी अभ्यर्थी अपि निकायस्य राजस्वं वर्धयितुं संसाधनानाम् उत्थापनं कुर्यात्। यतः अस्मिन् वर्षे दिल्ली-नगरस्य त्रयः अपि निगमाः एकीकृताः आसन् । यस्मिन् आर्थिकस्थितेः विषयः महत्त्वपूर्णः आसीत् । एमसीडी इत्यस्य आरोपः आसीत् यत् दिल्लीसर्वकारः निगमाय आर्थिकबजटं न प्रदाति, यस्मात् कारणात् निगमः त्रीणि यूनिट्-सङ्केतं दातुं न शक्तवान् तदनन्तरं अस्मिन् वर्षे मेमासे दिल्लीनगरस्य निगमत्रयस्य एकीकरणं कृतम्। परन्तु तावत्पर्यन्तं आरबीआइ-संस्थायाः एषा प्रतिवेदना सर्वेषां कृते चिन्ताजनकः अस्ति।