
टी-२० विश्वकप-क्रीडायां सूर्यकुमार-यादवेन यत् अद्भुतं रूपं दर्शितं तत् अत्र अपि दृश्यते स्म । सः केवलं ५१ कन्दुकेषु १११ धावनाङ्कान् कृतवान्, येषु ११ चतुः, ७ षट् च अन्तर्भवति स्म । सूर्यकुमारयादवस्य टी-२० करियरस्य एषा द्वितीयशतकम् अस्ति ।
प्रथमे एव ओवरे न्यूजीलैण्ड्-देशः विकेटं हारितवान्
१९२ धावनानि अनुसृत्य न्यूजीलैण्ड्-देशस्य दुर्प्रारम्भः अभवत् । फिन् एलेन् इत्यस्य विकेटः प्रथमे एव ओवरे पतितः अस्ति तथा च भुवनेश्वरकुमारः भारतं प्रथमं सफलतां दत्तवान्।
न्यूजीलैण्ड्-देशस्य टिम-साउथी-इत्यनेन हैट्रिकं कृतम्
यदा सूर्यकुमारयादवः भारतस्य कृते निरन्तरं रनस्य वर्षणं कुर्वन् आसीत् तदा तस्मिन् एव काले टिम साउथी इत्यनेन पारीयाः अन्तिमे ओवरे धावनं स्थगयितुं विकेट् ग्रहीतुं च कार्यं कृतम् अस्मिन् ओवरे टिम साउथी हैट्रिकं कृत्वा भारतस्य हार्दिकपाण्ड्या, दीपक हुडा, वाशिङ्गटन सुन्दरं च बहिः कृतवान् ।
टिम साउथी इत्यस्य अन्तिमः ओवर-
• १९.१ ओवर – २ रन
• १९.२ ओवर – २ रन
• 19.3 ओवर – हार्दिक पाण्ड्या कैच आउट
• 19.4 ओवर – दीपक हुडा ने आउट।
• १९.५ ओवरेषु – वाशिङ्गटन सुन्दरः बहिः गृहीतः।
• १९.६ ओवर – १ रन
भारतेन न्यूजीलैण्ड् १९२ रनस्य लक्ष्यं दत्तम्
न्यूजीलैण्ड्-विरुद्धे द्वितीये टी-२०-क्रीडायां टीम इण्डिया १९१ रनस्य स्कोरं कृतवान् । सूर्यकुमारयादवस्य द्रुतशतकस्य बलेन इण्डिया-दलेन एतत् महत् स्कोरं कृतम् अस्ति । सूर्यः स्वस्य पारीयां १११ रनस्य स्कोरं कृतवान् । भारतस्य न्यूजीलैण्ड्-देशस्य च मध्ये अयं द्वितीयः टी-२०-क्रीडाः अद्भुतः आसीत् । यतः सूर्यकुमारयादवः भारतात् फफोलाकारं शतकं कृतवान्, न्यूजीलैण्डस्य कृते अन्तिमे ओवरे टिम साउथी च हैट्रिकं कृतवान् ।
भारतस्य कृते टी-२० मध्ये सर्वाधिकं स्कोरः
• 122- विराट कोहली
• 118- रोहित शर्मा
• 117- सूर्यकुमार यादव
• 111- सूर्यकुमार यादव
• 111- रोहित शर्मा
भारत-न्यूजीलैण्ड्-टी-२०-क्रीडायां बल्लेबाजस्य सर्वाधिकं स्कोरः
• सूर्यकुमार यादव – 111
• कोलिन मुनरो – 109
सूर्यकुमार यादवः शतकं कृतवान्
सूर्यकुमारयादवः न्यूजीलैण्ड्देशे चमत्कारं कृतवान् अस्ति। केवलं ४९ कन्दुकेषु सूर्यकुमारयादवः अस्मिन् मेलने स्वस्य शतकं सम्पन्नवान् । सूर्यकुमारयादवस्य पारी कथं गतिं प्राप्तवान् इति अस्य तथ्यतः ज्ञातुं शक्यते यत् सः केवलं १७ कन्दुकेषु द्वितीयं पञ्चाशत् पूर्णं कृतवान् । सूर्यकुमारयादवस्य टी-२० करियरस्य एषा द्वितीयशतकम् अस्ति ।
सूर्यकुमार यादव द्वारा पचास सम्पन्न
२०२२ तमे वर्षे धूमधामं कृतवान् सूर्यकुमारयादवः न्यूजीलैण्ड्देशे अपि महतीं विस्फोटं कृतवान् अस्ति, तस्य अर्धशतकं च सम्पन्नम् अस्ति । सूर्यः ३२ कन्दुकयोः पञ्चाशत् पूर्णं कृतवान्, यस्मिन् ५ चतुः, २ षट् च अन्तर्भवति स्म । इदानीं टीम इण्डिया इत्यस्य स्कोरः १२२/३ अस्ति
श्रेयस अय्यर् विकेटं मारितवान्
इण्डिया-दलस्य स्कोरः १०० रनाः अतिक्रान्तः अस्ति, अस्मिन् मध्ये तृतीयः विकेटः अपि पतितः अस्ति । दीर्घकालानन्तरं दलं प्रति प्रत्यागतः श्रेयस अय्यरः १३ रनस्य स्कोरं कृत्वा बहिः अभवत् । श्रेयस् अयर् लॉकी फर्गुसनस्य कन्दुकस्य उपरि विकेटं मारितवान्। भारतस्य स्कोरः १२.४ ओवरेषु १०८/३ अभवत् ।
अय्यर्-सूर्यतः बृहत् स्कोरः अपेक्षितः
टीम इण्डिया इत्यस्य बल्लेबाजीयाः ११ ओवराः सम्पन्नाः सन्ति, स्कोरः २ विकेट् कृते ८२ रनाः सन्ति। टीम इण्डियातः सूर्यकुमारयादवः २४, श्रेयस अय्यर् ६ रनं च कृत्वा क्रीजस्थाने अस्ति।
टीम इण्डिया इत्यस्य द्वितीयः विकेटः पतितः
टीम इण्डिया इत्यस्य द्वितीयः विकेटः पतितः अस्ति तथा च ईशान किशनः ३६ रनं कृत्वा बहिः कृतः अस्ति। भारतस्य स्कोरः ९.१ ओवरेषु २ विकेट् कृते ६९ रनाः अभवन् । इशान किशनः स्वस्य पारीयां ३१ कन्दुकानि क्रीडित्वा ५ चतुष्कं, १ षट् च कृतवान् ।
वर्षाविरामस्य अनन्तरं पुनः मेलनं आरभ्यते
वर्षा निवृत्ता, पुनः एकवारं मेलनं आरब्धम् अस्ति। इण्डिया-दलस्य स्कोरः अधुना ७ ओवरेषु ५१ रनस्य कृते एकः विकेटः अस्ति । वर्षा निवृत्ता एव इशान किशनः जीवनं प्राप्तवान्, अम्पायरः च तं बहिः दत्तवान् परन्तु समीक्षायाः कारणात् तस्य उद्धारः अभवत्।
वर्षाकारणात् द्वितीयं टी-२० स्थगितम्
भारतस्य न्यूजीलैण्ड्-देशस्य च मध्ये क्रियमाणे द्वितीये टी-२०-क्रीडायां वर्षा बाधां जनयति । इण्डिया-दलस्य बल्लेबाजी प्रचलति अधुना ६.४ ओवरेषु एकस्य विकेटस्य कृते ५० रनस्य स्कोरः अस्ति । इशान किशन २८, सूर्यकुमार यादव च टीम इण्डियातः ६ रनं कृत्वा अपराजितं क्रीडन्ति। टीम इण्डिया ऋषभपन्तस्य विकेट् अद्यावधि हारितवती अस्ति।
ऋषभ पन्तस्य विकेटः पतितः
द्वितीय-टी-२०-क्रीडायां भारत-दलस्य प्रथमः आघातः अभवत् । उद्घाटनार्थम् आगतः ऋषभपन्तः केवलं ६ रनं कृत्वा बहिः अभवत् । भारतस्य स्कोरः ५.१ ओवरेषु १ विकेट् कृते ३६ रनाः अभवन् । इदानीं टीम इण्डिया-क्लबस्य कृते ईशान किशनः सूर्यकुमारयादवः च बल्लेबाजीं कुर्वन्तौ स्तः ।
टीम इण्डिया इत्यस्य द्रुतप्रारम्भः
द्वितीय-टी-२०-क्रीडायां भारत-दलस्य महती आरम्भः अभवत् । ईशान किशनः ऋषभपन्तः च उद्घाटनार्थम् आगतवन्तौ, आगत्य एव धावनं वर्षितवन्तौ। भारतस्य स्कोरः ३.२ ओवरेषु २८/० अभवत् । एतावता २ चतुः, १ षट् भारतात् आगताः।
टीम इण्डिया इत्यस्य बल्लेबाजी आरभ्यते
टीम इण्डिया इत्यस्य बल्लेबाजी द्वितीयटी-२०-क्रीडायां आरब्धा अस्ति तथा च ईशानकिशनस्य युगलं ऋषभपन्तं भारतात् उद्घाटनार्थम् आगतं अस्ति। चिरकालात् कथ्यते स्म यत् पन्ट् टी२० मध्ये उद्घाटयेत्, अद्य सः अवसरः आगतः।
न्यूजीलैण्ड्-देशः टॉस्-क्रीडायां विजयं प्राप्तवान्, भारतं बल्लेबाजीं कृतवान्
द्वितीयः टी-२०-क्रीडा भारतस्य न्यूजीलैण्ड्-देशस्य च मध्ये भवति । न्यूजीलैण्ड्-देशः टॉस्-क्रीडायां विजयं प्राप्य अत्र गेन्दबाजीं कर्तुं निश्चितवान् ।
टीम इंडिया के प्लेइंग-11 : ईशान किशन, ऋषभ पंत, सूर्यकुमार यादव, श्रेयस अय्यर, दीपक हुडा, हार्दिक पांड्या, वाशिंगटन सुन्दर, भुवनेश्वर कुमार, आर्षदीप सिंह, मोहम्मद सिराज, युजवेन्द्र चहल
न्यूजीलैण्ड् प्लेइंग-११ : फिन् एलेन्, डेवोन् कान्वे, केन् विलियम्सन्, ग्लेन् फिलिप्स्, डिरेल् मिचेल्, जेम्स् नीशम्, मिचेल् सैंटनर्, ईश सोडी, टिम साउथी, एडम् मिल्ने, लॉकी फर्गुसन
सम्भाव्यं क्रीडनम्-११ द्वयोः दलयोः
भारत के संभावित खेल-11 : शुबमन गिल, ईशान किशन, संजू सैमसन, सूर्यकुमार यादव, हार्दिक पांड्या, ऋषभ पंत, वाशिंगटन सुंदर, भुवनेश्वर कुमार, युजवेन्द्र चहल, आर्षदीप सिंह, उम