दक्षिणस्य स्टार अभिनेत्री सामन्था रूथ प्रभुः अद्यकाले एव स्वस्य सद्यः प्रदर्शितस्य चलच्चित्रस्य ‘यशोदा’ इत्यस्य कृते वार्तायां वर्तते। सामन्था अस्वस्थतायाः अभावेऽपि ‘यशोदा’ इत्यस्य चलच्चित्रप्रचारं निरन्तरं कृतवती अस्ति । अधुना एव अभिनेत्री ‘मायोसिटिस्’ इति रोगेन पीडिता इति सूचनाः प्राप्ताः । इदानीं अन्यः यशोदा-अभिनेत्री कल्पिका गणेशः अपि मायोसाइटिसस्य शिकारः इति प्रकटितवती अस्ति ।
कल्पिका १३ वर्षेभ्यः मायोटिस्-रोगेण सह युद्धं कुर्वती अस्ति
कल्पिकायाः एतस्य प्रकाशनस्य अनन्तरं तस्याः प्रशंसकाः अभिनेत्र्याः शीघ्रं स्वस्थतां प्राप्तुं प्रार्थयन्ति। ‘यशोदा’ इति चलच्चित्रे अभिनयं कृतवती कल्पिका गणेशः विगत १३ वर्षेभ्यः मायोसाइटिस-रोगेण सह युद्धं कुर्वती अस्ति । कल्पना यशोदाया: सफलतामेलने सार्वजनिकरूपेण एतत् घोषितवती। वस्तुतः सामन्था अस्मिन् आयोजने न आगता अस्य कारणं च तस्याः रोगः आसीत् । एतादृशे सति कल्पिका तस्याः अपि स एव दुर्लभः रोगः इति प्रकाशितवान् । अभिनेत्री अपि अवदत् यत् सामन्था सम्प्रति अस्य रोगस्य तृतीयपदे अस्ति।
कल्पिकायां प्रथमचरणस्य मायोसाइटिसः अस्ति
स्वस्य रोगस्य विषये कथयन्त्याः कल्पिका अवदत् यत्, “तस्याः प्रथमचरणस्य मायोसाइटिसः अस्ति, सा किञ्चित्कालात् एतादृशस्य रोगस्य विषये वक्तुं प्रयतते। अन्तिमे वक्तव्ये कल्पना अवदत् यत् सा १३ वर्षाणि यावत् मायोसाइटिसेन पीडिता अस्ति। युद्धं कुर्वती आसीत् ।
सामन्था चिकित्सालयात् प्रथमं चित्रं साझां कृतवती
सामन्था प्रशंसकैः सह स्वस्य उपचारस्य चित्रं साझां कृतवती, शीर्षके च लिखितवती यत्, “यशोदा-ट्रेलरस्य प्रति भवतः प्रतिक्रिया अतीव आसीत्। अहं भवतां सर्वेषां सह यत् प्रेम्णः, सम्बन्धः च साझां करोमि तत् एव मां मम स्थितिं गच्छति। ” Gives the बलस्य।” यत् जीवनं मम कदापि न समाप्तं आव्हानं ददाति तस्मात् अपि अधिकं। कतिपयेभ्यः मासेभ्यः पूर्वं मम मायोसिटिस् इति स्वप्रतिरक्षाचरणस्य निदानं जातम् । मम दुःखं न्यूनीकर्तुं भवद्भिः सह एतत् साझां करोमि” इति।